SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ ४३२ जम्बूद्वीपप्राप्ति मिगसिरं एगंणेई तत्र कृत्तिका नक्षत्र मार्गशीर्षमासस्य प्राथमिकान् चतुर्दशाहोरानान् नयति, रोहिणी नक्षत्रं मार्गशीर्षमासस्य माध्यमिकान पश्चदशाहोरात्रान् नयति, मृगशिरा नक्षत्रंतु एकमेव अहोरात्रं परिसमापयति 'तंसि च णं मासंसि वीसंगुळपोरिसीए छायाए सुरिए अणुपरियट्टई' तस्मिश्च खलु मार्गशीर्पमासे विंशत्यङ्गुलपौरुप्या-विंशत्यमुलाधिकपौरुष्या छायया सूर्योऽनुपर्यटते-अनुपरावर्तने एतदेव दर्शयति-'तस्स णं मासस्स जे से चरिमे दिवसे' तस्य खलु मार्गशीर्षमासरय योऽसौ चरमो दिवसः .पर्यन्त दिनम् 'तसि च णं दिवस सि तिणि पयाई अठ्ठय अंगुठाई पोरिसी भवई' तस्मिश्च खलु मार्गशीर्षमासस्य चरम दिवसे त्रीणि पदानि अष्टौचागुलानि पौरुषी भवतीति ॥ ___ अथ द्वितीयं मासं पृच्छति-'हेमंताण' इत्यादि, 'हेमंताण भंते ! दोच्चं मास' हेमन्तानां हेमन्तकालस्य भदन्त ! द्वितीयं मासं पौपनामकं मासम् 'कह पक्खता गति' कवि-कियत्संख्यकानि नक्षत्राणि नयन्ति-परिसमापयन्ति कानि नक्षत्राणि स्वास्तं गमनेन पोपमासं समाहैं इनमें 'कत्तिया चउद्दस, रोहिणी पण्णरस, मिगसिरं एगंणेई' कृत्तिका नक्षत्र मार्गशीर्ष मास के १४ दिन रातों को, रोहिणी १५ दिनराती को और मृगः शिरा नक्षत्र एक दिनरात को परिसमाप्त करता है 'तंसि च णं मासंसि वीसंगुल पोरिसीए छायाए सरिए अणुपरियइ' इस अगहनमास में २० अंगुल अधिक पौरुषीरूप छाया से युक्त हुआ सूर्य परिभ्रमण करता है 'तस्स णं मासस्स जे से चरिमे दिवसे तंसि च णं दिवसंसि तिषिण पयाइं अट्ट य अंगुलाई पोरिसी भवई' इस अगहनमास का जो अन्तिम दिन होता है उस दिन आठ अंगुल अधिक त्रिपदा पौरपी होती है। 'हेमंताणं भंते ! दोच्च मासं कइ णक्खत्ता णति' हेमन्तकाल के द्वितीय मास रूप जो पौषमास है उसकी समाप्ति के सम्बन्ध में गौतमस्वामीने प्रभु से ऐसा पूछा है-हे भदन्त ! हेमन्तकाल के द्वितीय पौषमास के परिसमापक कितने भासन परिसमास ४२ छ भाभा ‘कत्तिया चउद्दस, रोहिणी पन्नरस, मिग्गसिरं एग इ' કૃત્તિકા નક્ષત્ર માગશર માસના ૧૪ દિવસ-રાતાને, રોહિણે ૧૫ દિવસ-રાતને અને भृगशिरा नक्षत्र १६५स-रातन परिसमास ४रे छे. 'तंसि च णं मासंसि वीस'गुलपोरिसीए छायाए सूरिए अणुपरियट्टई' मा भाश२ भासमा २० मा मधि४ पौ३१।३५ छायाथी व्यास सूर्य परिश्रमाय ४२ छे. 'तस्स णं मासस्स जे से चरिमे दिवसे तंसि च णं दिवसं सि तिणि पयाई अटु य अंगुलाई पोरिसी भवई' २॥ मनभास (भार)नारे અંતિમ દિવસ હોય છે તે દિવસે આઠ આંગળ અધિક વિપદા પૌરૂષી હોય છે हेमंताणं भंते । दोच्च मास कइ णखत्ता ऐति' भन्तन द्वितीयमास ३५२ વિમાસ છે તેની સમાપ્તિના સમ્બન્યમાં ગૌતમસ્વામીએ પ્રભુને આ પ્રમાણે પૂછયું છે--હે ભદન્ત ! હેમન્તકાલના દ્વિતીય પિષમાસના પરિસમાપક કેટલા નક્ષત્ર હોય છે? અર્થાત
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy