SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ ४३१ प्रकाशिका टीका - सप्तमवक्षस्कारः सू. २६ मासपरिसमापनक्षत्र निरूपणम् तस्मिंश्च खलु कार्तिके मासे पोडशाङ्गुलाधिक पौरुप्या छायचा सूर्योऽनुवर्यटते- अनुपरावर्तते, एतदेव दर्शयति- 'तस्स च णं' इत्यादि, 'तत्स च णं मासस्स चरमे दिवसे तिष्णि पयाई चत्तारि अंगुलाई पोरिसी भवइ' तस्य खलु कार्त्तिकमासस्य चरमदिवसे अन्तिमदिने त्रीणि पदानि चत्वारि चाङ्गुलानि पौरुपी भवतीति गत वर्षाकालिको विचारः ॥ सम्प्रति हेमन्तकाल प्रमाद - 'हेमंताणं' इत्यादि, 'हेमंताणं भंते ! पढमं मासं कति णक्खत्ता ति' हे भदन्त ! हेमन्तानां हेमन्तकालस्य प्रथमं मासं मार्गशीर्ष लक्षणं मालं कतिकियत्संख्यकानि नक्षत्राणि नयन्ति - परिसमापयन्ति कानि नक्षत्राणि स्वास्तंगमनेन मार्गशीर्षमासं क्षपयन्तीति प्रश्न', भगवानाह - 'गोयमा' इत्यादि, 'गोयमा' हे गौतम! 'विष्णि कत्तियारोहिणी मिगसिरं' त्रीणि नक्षत्राणि स्वास्तंगमनेन कार्तिकमासं परिसमापयन्ति, तानि कानि त्रीणि नक्षत्राणि तत्राद-वद्यथा कृत्तिकारोहिणी मृगशिरथ, वदेतानि त्रीणि नक्षत्राणि संकलनया मार्गशीर्षमासं परिसमापयन्तीति । 'कत्तिया चउद्दस रोहिणी पण्णरस सोलह अंगुल अधिक पौरुषीरूप से युक्त सूर्य परिभ्रमण करता है । 'तस्स चणं मासस्स चरमे दिवसे तिष्णि पयाई चत्तारि अंगुलाई पोरिसी भवई' इस कातिकमास के अन्तिमदिन में चार अंगुल अधिक त्रिपदा पौरुषी होती है । || वर्षाकालिक विचार समाप्त ॥ हेमन्तकाल विचार 'हेमंताणं भंते ! पढमं मासं कइ णक्खत्ता णेंति' हे भदन्त ! हेमन्तकाल के प्रथम मास को कितने नक्षत्र परिसमाप्त करते हैं ? अर्थात् हेमन्त काल का प्रथममास मार्गशीर्ष मास है इस मास को कितने नक्षत्र अपने अस्तगमनद्वारा परिक्षपित करते हैं ? ऐसा यह प्रश्न है । इसके उत्तर में प्रभु कहते हैं - 'गोयमा ! तिणि कत्तिया, रोहिणी, मिग्गसिरं' हे गौतम! कृत्तिका, रोहिणी और मृगशिरा ये तीन नक्षत्र अपने अस्तगमनद्वारा मार्गशीर्षमास को परिसमाप्त-क्षपित करते सोज सांगण अधिष्ठ पौषी ३५ छायात्राणी सूर्य परिभ्रमरे छे. 'तस्स चणं मासस्स चरमे दिवसे तिणि पयाइं चत्तारि अंगुल इं पोरिसी भवइ' मा अति भासना छेडला દિવસે ચાર આંગળ અધિક ત્રિપદા પૌરૂષી હાય છે. વર્ષીકાલિક વિચાર સમાપ્ત હેમન્તકાલ વિચાર 'हेमंताणं भंते ! पढमं मास कइ णक्खत्ता णें ति' हे महन्त ! हेमन्त अजना प्रथम માસને કેટલાં નક્ષત્ર પરિસમાપ્ત કરે છે ? હેમન્તકાળના પ્રથમ માસ માગશરમાસ છે. આ માસને કેટલાં નક્ષત્ર પેાતાના અસ્તગમન દ્વારા પરિસમાપ્ત કરે છે ? એવા આ પ્રશ્ન છે, माना वामां अलु हे छे- 'गोयमा ! तिष्णि कत्तिया, रोहिणी, मिगसिरं' हे गौतम ! કૃત્તિકા, રોહિણી અને મૃગશિરા એ ત્રણુ નક્ષત્ર પોતાના અસ્તગમન દ્વારા મા શી
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy