SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ न प्रकाशिका टीका-सप्तमवक्षस्कारः सू. २६ मासपरिसमापकनक्षत्रनिरूपणम् ४२५. श्रावणलक्षणं मास कति-कियत्संख्यकानि नक्षत्राणि श्रवणादीनि स्वयमस्तगमनेन अहोरात्रपरिसमापकतया क्रमेण नवन्ति समाप्तं कुर्वन्ति अर्थात् वक्ष्यमाणसंख्यांक स्वस्वदिवसेषु इमानि नक्षत्राणि यदा अस्तं यान्ति तदा श्रावणमासस्याऽहोरात्रस्य परिसमाप्ति भवति, तेन इमानि नक्षत्राणि रात्रिपरिसमापनत्वात् रात्रिनक्षत्राण्यपि कथ्यन्ते इति प्रश्नः, भगवानाह'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'चत्तारि णक्खत्ता णेति' चत्वारि-चतु:संख्यकानि वक्ष्यमाणानि नक्षत्राणि वर्षाणां प्रथमं श्रावणलक्षणमास नयन्ति-परिसमापयन्ति, तानि कानि नक्षत्राणि तत्राह-'तं जहा' इत्यादि, 'लं जहा' तद्यथा-'उत्तरासाढा अभिई सवणो धणिवा' उचराषाढा अभिजित् श्रवणो धनिष्ठा, एतानि चत्वारि नक्षत्राणि श्रावणमास परिसमापयन्ति । केन प्रकारेणैतानि परिसमापयन्ति तबाह-'उत्तरासाहा चउद्दस' इत्यादि, 'उत्तरासाढा चउदस महोरते णेई तत्रोत्तराषाढा नक्षनं श्रावणमासस्य प्रथमात् चतुर्दशाहोरात्रात् नयति-परिसमापयति, तदनन्तरम् 'अभिई सत्त यहोरत्ते णेई' अभिजिनक्षत्र सप्ताहोरात्रान् नयति-परित समापयति, ददनन्तरम् 'सत्रणो अg अहोरते णेइ' श्रवणनक्षत्रं श्रावणमासस्याष्टाहोरात्राननयति-परिसमापयन्ति, वदनन्तरम् 'पणिहा एग अहोरत्तं णेई' धनिष्ठानामकं नक्षत्रमेकर क्रमशः परिसमापक स्वयं अस्तगमन द्वारा कितने नक्षत्र हैं ? इसके उत्तर में प्रभु कहते हैं-'गोयमा! चत्तारि जखत्ता ऐति' है गौतम ! वर्षाकाल के प्रथम श्रावणमास के परिसमापक ये चार नक्षत्र हैं-'तं जहा उनके नाम इस प्रकार से हैं-'उत्तरासाढा अभिई सवणो धणिहा' उत्तरापाढा, अभिजितू श्रवण और धनिष्ठा ये चार नक्षत्र किस प्रकार से श्रावण मास के परिसमापक होते हैं ? . तो इस सम्बन्ध में सूत्रकार स्पष्ट समझाने के निमित्त कहते हैं-'उत्तरासाढा चउद्दस अहोरत्ते णेइ' उत्तराषाढा नक्षत्र श्रावण मास के प्रथम के १४ अहोरातों की परिसमासि करता है 'अभिई सत अहोरत्ते णेइ' अभिजित् नक्षत्र ७. अहोरातों की परिसमाप्ति करता है 'सवणो अट्ट अहोरत्ते, धणिहा एग अहोरत्तं णेइ' श्रवणनक्षत्र आठ अहोरातों की परिसमाति करता है और धनिष्ठानक्षत्र ३८सा नक्षत्र छ ? माना याममा -'गोयमा ! चत्तारि णक्खत्ता गैतिर गौतम ! 4 11 प्रथम श्रावभावना परिसमा५४ मा यार नक्षत्र छ-'तं जहा' भना નામ આ પ્રમાણે છે– ___ 'उत्तरासाढा अभिई सवणो धनिटा' उत्तराषाढा, मलिlore SqY भने पनि भार ચાર નક્ષત્ર કેવી રીતે શ્રાવણ માસના પરિસમાપક હોય છે? આ સમ્બન્ધમાં સૂત્રકાર સ્પષ્ટ सभगवान माशयथा है-'उत्तरासाढा चउद्दस अहोरत्ते णेइ' उत्तराषाढा नक्षत्र श्राप भासना प्रथमना १४ भाडाशतनी परिश्रमात ४२ छे. 'अभिई सत्त अहोरते डर मामा नक्षत्र ७ माहारातनी परिसमाति ४२ छे. 'सवणे अट्ठ अहोरत्ते धणिदा एणं. अहोरत्तं इ' श्रवण नक्षत्रमा माहारानी परिसम: १२ छ भने पानी नक्षत्र ज०५४
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy