SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ ४२४ जम्बूद्वीपप्राप्ति हस्तः पञ्चदश रात्रिंदिवानि नयति चित्रा एकं रात्रिंन्दिवं नयति तदा खलु द्वादशा गुळपौष्या छायश सूर्योऽनुपर्यटते, तस्य खलु मासस्य योऽमी चरमोदिवस स्तस्मिथ खलु रेखामानि त्रीणि पदानि गौरूपो भवति । ग्रीष्माणां भदन्त ! द्वितीयं गाम कनिनक्षत्राणि नयनि ? गौतम ! त्रीणि नक्षत्राणे नमन्ति, तद्यथा-चित्रा स्वाती विशाखा, चित्रा चतुर्दश रात्रिदिवं नयति स्वाती पञ्चदश रात्रिं दिवं नयति विशाखा एवं रात्रिदिवं नयति तदा खलु अपाङ्गुल पीरुप्या छायया सूर्योऽनुपर्यटन तस्य सल्लु मासस्य योऽसौ चामो दिन स्तस्मिश्च खलु दिवसे उपदे अष्टालानि पापी भवति ग्रीप्माणां भदन्त ! तृतीयं मास कतिनक्षत्राणि नयन्ति ? गौतम ! चत्वारि नक्षत्राणि नयन्ति तद्यथानिशाखा आतुराना ज्येष्ठा मूलः, विशाखा चतुर्दश रात्रिंदिवं नयति अनुराधा अष्टौ रामिदिवं नयति ज्येष्ठा सप्तरा त्रिदिवं नयति, मूल एक रात्रिंदिवं नयति, नदा खलु चतुरालपहिया छायया सूर्योऽनुपर्यटते, तस्य खलु मासस्य योऽसौ चरमो दिवप स्वस्मिश्च खलु दिवसे द्वे पदे चत्वारि चाङ्गुलानि गौरुपी भवति । ग्रीष्मागां भदन्न ! चतुर्थ मास कति नक्षत्राणि नयन्ति ? गौतम ! त्रीणि नक्षत्राणि नयन्ति, तद्यथा-मूल: पूर्वापाढा, उत्तरापाढा, मूल श्चतुर्दश रात्रिदिवं नयति पूर्वापाढा पञ्चदश रात्रिंदिवं नपति उत्तरापाढा एकं रात्रिदिवं नयति तदा खलु वृत्तया समचतुरस्त्रसंस्थानसंस्थितया न्यग्रोधपरिमण्डलया स्कायमचरहिन्या छायया सूर्योऽनुपर्यटते तस्य खलु मासस्प योऽमी चरमो दिवस म्तस्मिश्च खलु दिवसे रेखास्थानि द्वे पदे पौरूपी भवति । एतेषां खलु पूर्ववणितानां पदानाम् इयं संग्रहणी, योगो दैवतताराग्रं ग्रोत्रसंस्थान चन्द्ररवियोगः कुलं पूर्णिमाऽमावास्या नेतृच्छाया च बोद्धव्या ॥१॥ सू० २६॥ टीका-'वासाणं पढमं मास का णक्खता जयंति' वाणां प्रथमं मास कतिनक्षत्राणि नयन्ति तत्र वर्षाणां वर्षाकालस्य चतुर्मानप्रमाणस्य प्रथमं मास श्रावणलक्षणं मास कति 'वासाणं पढमं मासं कह णक्खत्ता गति' इत्यादि टीकार्थ-अथ सूत्रकार स्वयं अस्तगमन द्वारा अहोरात के परिसमापक होने के कारणभूत मासपरिसमापक नक्षत्रों का कथन करते हैं-इसमें गौतमस्वामीने प्रभु से ऐसा पूछा है-'वासाणं पढमं मासं कति णक्खत्ता ऐति' हे भदन्त ! चार मास का जो वर्षकाल है उस वर्षाकाल के श्रावणमास रूप प्रथम मास के 'वासाणं पढमं मास कई णखत्ता ऐति' त्यात ટીકાઈ–હવે સૂવકાર સ્વયં અસ્તગમન દ્વારા અહેરાતના પરિસમાપક હેવાના કારણભૂત મામ પરિસમાપક નક્ષત્રનું કથન કરે છે–આમાં ગૌતમસ્વામીએ પ્રભુને આ પ્રમાણે પૂછ્યું छ-'वासाणं पढमं मास कति णक्खत्त णे ति' मत ! यार भासन। २ वा छेते વર્ષાકાળના શ્રાવણમાસ રૂપ પ્રથમ માસના કમશઃ પરિસમાપક સ્વયં અસ્તગમન દ્વારા
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy