________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू. २६ मासपरिसमापकनक्षत्रनिरूपणम् ४२३ होरात्राणि नयति, श्रवणोऽष्टाहोरामाणि नयति, धनिष्ठा एकमहोरात्रं नयति, तस्मिश्च खलु मासे चतुरगुलपौरुष्या छायया सूर्योऽनुपर्यटति, तस्य च खलु यासस्य चरमे दिवसे द्वे पदे चत्वारि चामुलानि पौरुषी भनति । वर्षाणां खलु भदन्त ! द्वितीयं मासं कति नक्षत्राणि मयन्ति ? हे गौतम ! चत्वारि, धनिष्टा शतभिपक पूर्वभाद्रपदा, उत्तरभद्रपदा, धनिष्ठा खलु चतुर्दशाहोरात्रान् नयति शतभिषक् सप्ताहोरात्रान् नयति पूर्वभद्रपदा अष्टाहोरानान् नयति, उत्तरभद्रपदा एकम, तस्मिंश्च खल्लु मासे अष्टाङ्गुलपौरुप्या छायया सूर्योऽनुपर्यटति, तस्य मासस्य चरमे दिवसे द्वे पदे अष्टौ चाङ्गुलानि पौरुगी गरति । वर्षाणां खलु भदन्त ! तृतीयं मास कति नक्षत्राणि नयन्ति गौतम ! त्रीणि नक्षत्राणि नयन्ति तथा-- उत्तरभद्रपदा रेवती अश्विनी, उत्तरभद्रपदा मतुर्दशरात्रिंदिवानि नयति, रेवती पञ्चदश अश्विी एकम, तमिश्च खलु माझे द्वादशाङ्गुलपौरुष्या छायया सूर्योऽनुपर्यटति, तस्य लु मासस्य चरमे दिवसे रेखास्थानि त्रीणि पदानि पौरुपी भवति । वर्षाणां खलु भदन्त ! चतुर्थ मास ऋति नक्षत्राणि नयन्ति ? गौतम ! त्रीणि-अश्विनी भरणी कृत्तिका, अश्विनी चतुर्दश, भरणी पञ्चदश, कृत्तिका एकम्, तस्मिंश्च खलु मासे पोडशाङ्गुलपौरुष्या छायया सूर्याऽनुपर्यटते तस्य च खलु मासस्य चरमे दिवसे त्रीणि पदानि चत्वारि अङ्गुलानि पौरुपी भवति हेमन्तानां खलु भदन्त ! प्रथम मास कति नक्षत्राणि नयन्ति गौतम ! बीणि कृत्तिका रोहिणी मृगशिरः, कृत्तिका चतुर्दश रोहिणी पञ्चदश, मृगशिर एकमहोरात्रम्, नयति, तर्सिच खलु मासे विंशत्य गुलपौरुष्या छायया सूर्योऽनुपर्यटते तस्य खलु मासस्य योऽसौ चरयो दिवस स्तस्मिन् खलु दिवसे त्रीणि, पदानि अष्टौ चागुलानि पौरुषी भवति । हेमन्तानां खलु भदन्त ! द्वितीयं मास कतिनक्षत्राणि नयन्ति ? गौतम ! चत्वारि नक्षत्राणि नयन्ति तद्यथा मृगशिर आर्द्रा पुनर्वेमू पुष्यो । मृगशिर श्चतुर्दश रात्रिदिवानि, पुष्य एक रानिदिवं नयति, तदा खल्लु चतुर्विशत्यफुलपौरपा छायया सूर्योऽनुपर्यटते, तस्य खलु मासस्य योऽसौ चरमो दिवस स्तस्मिंश्च दिवसे रेखास्थानि चत्वारि पदानि पौरुपी भवति । हेमन्तानां खलु भदन्त ! तृतीयं मास कति नक्षत्राणि नयन्ति ? गौतम ! त्रीणि, पुष्योऽश्लेषा मघा, पुष्य श्चतुर्दश रात्रिदिवानि नयति, अश्लेना पञ्चदश, मघा एकम् तदा खलु विंशत्यालपौरुष्पा छायया सूर्योऽनुपर्यटते तस्य खलु मासस्य योऽसौ चरमो दिवमः तस्पिश्च खलु दिवसे त्रीणि पदानि अष्टान्गुलानि पौरुषी भवति हेमन्तानां खलु भदन्त ! चतुर्थ नास कतिनक्षत्राणि नयन्ति ? गौतम! त्रीणि, तद्यथा मघा पूर्वाफरगुनी उत्तराफरगुणी मघा चतुर्दशगत्रिं दिवानि, नयति-पूर्वाफाल्गुनी पञ्चदश रात्रिंदियानि नयति, उत्तराफाल्गुनी एक रात्रिंदिवं नयति तदा खलु पोडशाङ्गुलपौरुष्या छायया सूर्योऽनुपर्यटते तस्य खलु मासस्य योऽसौ चरमो दिवस स्तस्मिथ खलु दिवसे त्रीणि पदानि चत्वारि चागुलानि पौरुपी भवति । ग्रीप्माणां भदन्त ! प्रथमं मास कतिनक्षत्राणि न्यन्ति ? गौतम ! नीणि नक्षत्राणि नयन्ति, उत्तराफाल्गुनी हरतश्चित्रा, उत्तराफाल्गुनी चतुर्दश रात्रिंदिवानि नगति,