SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ ५२६ जम्बूलीपप्राप्ति महोरात्रं नयति-परिसमापयन्ती तदेवं मिलित्वा चन्यायपि नक्षत्राणि श्रावणमास परिसमा. पयन्ति, अस्य च नेतद्वारस्य प्रयोजनं रात्रिज्ञानादौ-'जं नेइ जया रति णक्खत्तं तंमिणा चउभागे । संपत्ते विरमेज्जा सज्झाय पभोसकालंमि' १ ॥ .इत्यादी (यायति यदा रात्रि नक्षत्रं तस्मिन् चतुर्भागे । संप्राप्ते विरमेव स्वाध्यायप्रदोपकाले इतिच्छाया) एतदनुरोधेन च दिनमानज्ञानायाह-तस्मिन् श्रावणमासे प्रथमादहोरात्रादारभ्य प्रतिदिन मान्यान्य मण्डलसंक्रा त्या तथा कथंचनापि परावर्तते यथा तस्य श्रावणमासस्य पर्यन्तेषु चतुरगुलाधिका द्विपदा पौरुषी भवति, अत्रेदं वैलक्षण्यं यस्यां संक्रान्तौ यावदिवसरात्रिमानं तचतुर्थोऽश: पोपीयामः प्रहर इति, आपाढ पूर्णिमायां द्विपदप्रमाणा पीरुपी भवति तस्यां च श्रावणमास संबन्धि चतुरगुलप्रक्षेपे चतुरझुलाधिका पौरुपी भवति, एतदेव दर्शयति-तंसि च णं' इत्यादि, 'सिचणं मासंसि' तस्मिंच खल्लु मासे 'चउरंगुलपोरसीए छायाए परिए अणुपरियड' एक अहोरात की परिसमाप्ति करता है। इस तरह से ये मब चारों नक्षत्र श्रावणमास के ३० तीस दिनों की अहोरातों की परिसमाप्ति करते हैं। इस नेतद्वार का प्रयोजन रात्रिज्ञान आदि में 'जं नेइ जया रत्ति णक्खतं, तंमि णह चउभागे । संपत्ते विरमेज्जा सज्झाय पओस कालंमि' इस गाथा के कथनानुसार जानना चाहिये इसीके अनुरोध से अब सूत्रकार दिनमान ज्ञान के निमित्त कहते हैं कि-उस श्रावण मास में प्रथम अहोरात से लेकर प्रतिदिन अन्य अन्य मंडल संक्रान्ति से तथा और भी किसी तरह से जो इन नक्षत्रों में परिवर्तन होता है तब उस श्रावणमास के अन्त में-अन्तिम दिन में-चार अंगुल अधिक द्विपदा पौरुषी होती है, यहां ऐसी विशेषता है-जिस संक्रमण-संक्रान्ति में जितना दिनरात का प्रमोण होता है उसकी चतुर्थाशरूप एक पौरुषी-याम-प्रहर होती है-आषाढ पूर्णिमा में द्विपदप्रमाणा पौरुषी होती है, उसमें श्रावणमास संबंधी चार अंगुलों का प्रक्षेप करने पर चार अंगुल अधिक पौरुषी होती है, इसी રાત-દિવસની પરિસમાપ્તિ કરે છે. આ રીતે આ ચારે નક્ષત્ર મળીને શ્રાવણમાસના ૩૦ દિવસની–હેરાત્રિઓની-પરિસમાપ્તિ કરે છે. આ નેતૃકારનું પ્રયોજન રાત્રિજ્ઞાન આદિમાં 'ज नेइ जया रत्तिं णक्खत्तं, तंसि णह चउन्भागे ! संपत्ते विरमेज्जा सज्झाय पओसकालंमि' આ ગાથા અનુસાર જાણવું જોઈએ. આના જ અનુરોધથી હવે સૂત્રકાર દિનમાન જ્ઞાનના નિમિત્ત કહે છે કે-તે શ્રાવણમાસમાં પ્રથમ અહેરાતથી લઈને પ્રતિદિન અન્ય-અન્ય મંડળ સંક્રાન્તિથી તથા અન્ય પણ કઈ પ્રકારે જે આ નક્ષત્રોમાં પરિવર્તન થાય છે ત્યારે તે શ્રાવણમાસના અન્તમાં–છેલ્લા દિવસે–ચાર આંગળ અધિક દ્વિપદા પૌરૂષી હાય છે, અત્રે આવી વિશેષતા છે જે સંક્રમણ–સંક્રાન્તિમાં જેટલું દિવસ-રાત્રિનું પ્રમાણુ હોય છે તેના ચતુર્થી શરૂપ એક પરૂષ-યામ-પ્રહર હોય છે–આષાઢી પૂર્ણિમાનાં દ્વિપદ પ્રમાણ પરથી હેય છે, તેમાં શ્રાવણમાસ સંબંધી ચાર અને પ્રક્ષેપ કરવાથી ચાર અંશુલ
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy