SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारा सू. २५ नक्षत्राणां कुलादिद्वारनिरूपणम् ३८३ मिच्छामावास्या संगणं कुर्यात् । नक्षत्राणामितः शोधनकविधि निशामयत इतिच्छाया ॥ ___अध्यार्थः-एवमनन्तरपूर्वकथितस्वरूपमवधार्यराशिम् इच्छामावास्यसंगुणम्, याममावास्यां ज्ञातुमिच्छति तत्संगुणितं कुर्यात्, इत अर्ध्व नक्षत्राणि शोधनीयानि तस्मात् कारणात् अत ऊर्ध्व नक्षत्राणामभिजिदादीनां शोधनकविधि शोधनप्रकारं वक्ष्यमाणं निशाम यत-श्रृणुत, तत्र प्रथमतः पुनर्वसुशोधनकमाह-वावीप्तं च मुहुत्ता छायालोसं विसहि भागाय । एयं पुणबसुस्स य सोहेयव्वं हवइ पुण' द्वाविंशतिश्च मुहूर्ताः षट्चत्वारिंशद् द्वापष्टिभागाश्च । एतत्पुनर्वसोश्च बोद्धव्यं भवति पूर्णमितिच्छाया। अस्यार्थ:द्वाविंशतिमुहूर्तस्य षट्चत्वारिंशद् द्वाषष्टिभागा एतत् एतावत् प्रमाणं पुनर्वसुनक्षत्रस्य परिपूर्ण शोधव्यं भवति । अथ कथमत्रैवं प्रमाणकस्य शोधनकस्योत्पत्तिरिति चेत्तत्रोच्यते यदि चतु. विंशत्यधिकेन पर्वशतेन १२४ एञ्च सूर्यनक्षत्रपर्याया लभ्यन्ते तत एक पर्वातिक्रम्य कतिपर्याया स्तेन एकेन पर्वणा लभ्यन्ते तत्र राशित्रयस्थाऽपना-१२४।५।१ अत्र खलु चरमेन वहाररासि इच्छं अमावास संगुणं कुज्जा णक्खत्ताणं इत्तो सोहणगविहिं निसा. मेह' इस प्रकार अनन्तर पूर्वकथित स्वरूपवाली अवधार्य राशि को इच्छित अमावास्या राशि से गुणा करे-इससे जिस इच्छित अमावास्या का आप जानना चाहते हो वह जानी जाती हैं। अब सूत्रकार अभिजित् आदि नक्षत्रों के शोधन प्रकार का कथन करते हैं-जो इस प्रकार से है-इसमें सब से पहिले पुनर्वसु नक्षत्र का शोधन प्रकार प्रकट किया जाता है-'बावीसं च मुहत्ता छायालीसं विसटिभागाय, एयं पुणव्वसुस्स य सोहेयव्यं हवइ पुण्णं' २२ मुहर्त का ४३ विषष्टिभाग रूप यह पुनर्वसु नक्षत्र का इतना प्रमाण शोधन योग्य पूर्ण होता है यह किस प्रकार से निकल गया है-सो सुनो-यदि १२४ पर्व से पांच सूर्य नक्षत्र पर्याय लभ्य होते हैं तो एक पर्वसे कितने नक्षत्र पर्याय लभ्य होंगे? तो इसके लिये १२४-५-१ इस प्रकार से त्रैराशिक विधि के अनुसार राशित्रय की स्थापना करनी चाहिये इसमें अन्त की १ राशि से मध्य की राशि ५ को 'एवमवहाररासिं इच्छं अमावाससंगुणं कुज्जा णक्खत्ताणं इत्तो सोहणगविहिं निसामेह' આ રીતે અનન્તર પૂર્વકથિત સ્વરૂપવાળી અવધાર્યરાશિને ઈચ્છીત અમાવસ્યા રાશિથી ગુણ્યા કરીએ તે જે ઈચ્છિત અમાવસ્યાને તમે જાણવા ઈચ્છતા હશે તે આવી મળશે હવે સૂવકાર અભિજિત્ આદિ નક્ષત્રના શોધન પ્રકારનું કથન કરે છે જે આ પ્રમાણે છે--આમાં સૌથી પ્રથમ પુનર્વસુ નક્ષત્રને ધન પ્રકાર પ્રકટ કરવામાં मान्य। छ-'बावीसं च महत्ता छोयालीसं विसट्रिभागा य एगं पुणव्वसुस्स य सोहेयव्वं हवइ પુ’ ૨૨ મુહૂર્તના ૪૬ બાસઠ ભાગ રૂપ આ પુનર્વસુ નક્ષત્રનું આટલું પ્રમાણુશાધન એગ્ય પૂર્ણ થાય છે આ કઈ રીતે કાઢવામાં આવ્યું છે તે સાંભળો– ૧૨૪ પવથી પાંચ સૂર્યનક્ષત્ર પર્યાય લભ્ય થાય છે તે એક પર્વથી કેટલાં સૂર્યનક્ષત્ર પર્યાય બન્ય થશે? આ માટે ૧૨૪-૫–૧ આ પ્રકારે વૈરાશિક વિધિ અનુસાર રાશિત્રયની સ્થાપના
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy