SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ मम्बुजीपति ૧૮૪ , " एकफलक्षणेन राशिना पञ्चकरूपो मध्यराशि र्गुण्यये जाताः पञ्चैव तेषां चतुर्विंशत्यधिकेन शतेन भागो हिवते लब्धाः पञ्चचतुर्विंशत्यधिकशतभागाः, ततो नक्षत्रानयनाय, एते अष्टादशभिः शतैः त्रिंशदधिकैः सप्तषष्टि भागरूपै गुणयित्वा इति गुणाकारराशिच्छेदराश्यो द्विकेनापवर्त्तना, जातो गुणाकारराशिः नवशतानि पञ्चदशाधिकानि, ९१५, छेदराशि द्वष्टिः, तत्र पञ्चनवभिः शतैः पञ्चदशोत्तरै गुण्यन्ते जातानि पञ्चचत्वारिंशच्छतानि पञ्चसप्तत्यधिकानि ४५७५, छेदराशि इपिष्टिलक्षणः सप्तपष्ट्या गुण्यते जातानि एकचत्वारिंशच्छतानि चतुः पञ्चाशदधिकानि ४१५४, तथा पुष्यनक्षत्रस्य त्रयोविंशति भागाः प्राक्तनयुगचरम पर्वाणि सूर्येण सह योग मायान्ति ते द्वापष्ट्या गुण्यन्ने जातानि चतुर्दशशतानि पर्विशत्यधिकानि १४२६, तानि पूर्वकालिकपञ्चसप्तत्यधिकपञ्चचत्वारिंशत् प्रमाणात् शोध्यन्ते, शेपं तिष्ठति एकत्रिंशच्छनानि एकोनपञ्चाशदधिकानि ३१४९, एतानि महूर्त्तानयनार्थ त्रिशता गुण्यन्ते, जातानि चतुर्नवति सहस्राणि चत्वारिशतानि सप्तत्यधिकानि ९४४१०, तेपां छेद शिना चतुः पञ्चाशदधिकैक चत्वारिंशच्छ रूपेण भागो ह्रियते लब्धाविंशतिर्मुहूर्त्ताः शेषं तिष्ठति त्रीणि सहस्राणि द्वयशीत्यधिकानि ३०८२, एतानि द्वापष्टि गुणित करने पर ५ ही राशि आती है इसमें ११४ का भाग जाता नहीं है अतः १२४ ही बचे रहते हैं, तब नक्षत्र को लाने के लिये सप्तषष्टि के भागरूप ३० अधिक १८ सौ से इन्हें गुणित करके गुणाकार राशि और छेद राशि की टिक से आवर्तना करने पर गुणाकार राशि ९१५ होती है और छेदराशि द्वाषष्टिरूप है ९१५ द्वारा ५ को गुणित करने पर ४५७५ आते हैं छेदराशि ६२ भाग रूप है इसे ६७ से गुणित करने पर ४१५४ आते हैं पुष्यनक्षत्र के २३ भाग जो कि प्राक्तनयुग के चरम पर्व में सूर्य के साथ सम्बन्धित होते हैं वे ६२ से गुणित होने पर १४२६ होते हैं ये ४५७५ में घटाये जाने पर ३१४९ शेष रहते हैं अब मुहूर्त्त बनाने के लिये इन्हें 20 से गुणित करने पर ९४४७० होते हैं इनमें छेदराशि ४१५४ का भाग देने पर बीस मुहूर्त आते हैं और बाकी में ३०८२ बचे કરવી જોઈએ. મામાં અન્તની ૧ રાશિથી મધ્યની રાશિ ૫ ને ગુણુવાર્થી ૫ રાશિ જ આવે છે એમાં ૧૨૪ના ભાગ લાગતા નથી એટલે ૧૨૪ જ વધેલાં રહે છે હવે નક્ષત્રને લાવવા માટે સપ્તષષ્ટિના ભાગરૂપ ૩૦ અધિક ૧૮ સાથી એને ગુણીને ગુણાકાર રાશિ અને છેક રાશિમાં દ્વિકથી અપવતના કરવાથી ગુણાકાર રાશિ ૯૧૫ થાય છે અને અેદરાશિ ખાસઠ રૂપ છે. ૯૧૫ વડે ૫ ને ગુણવાથી ૪૫૭૫ આવે છે. શ્વરાશિ ૬૨ ભાગરૂપ આને ૬૭ થી ગુગુવથી ૪૧૫૪ આવે છે. પુષ્ય નક્ષત્રના ૨૩ ભાગ કે જે યુગના ચરમ પમાં સૂર્યની સાથે સમ્બન્ધિત હાય છે તે ૬૨ થી ગુણુવાથી ૧૪૨૬ થાય છે જે ૪૫૭ માંથી ઓછા કરવાથી ૩૧૪૯ શેષ રહે છે હવે મુહૂત' મનાવવા માટે આ સંખ્યાને ૩૦ થી ગુણુવાથી ૯૪૪૭૦ આવશે આને છેદ્યરાશિ ૪૧૫૪ થી ભાગીએ તેા ૨૦ મુહૂત
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy