SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू. २३ चन्द्रवियोगद्वारनिरूपणम् ३५७ उत्तराई विस्रः त्रिसंख्यका उत्तराः उत्तर फल्गुनी उचरापाढा उत्तरभाद्रपदा इत्येवं रूपाः 'पुणधमुरोहिणी विसाहाय' पुनर्वसरोहिणी विशाखा च 'एएछण्ण रखता' एतानि उत्तरादीनि षण्णक्षत्राणि 'पणयालमु हुत्त संजोगा' पञ्चचत्वारिंशन्मुहूर्तान् यावचन्द्रेण सह संयोगो येषां तानि तथाभूतानि, थत्रापि खल्ल षण्णामपि नक्षत्राणां प्रत्येकं ससपष्टिखण्डी कृतस्याहोरात्रस्य संवन्धिना आगानामेकम्, एकस्य च भागस्याई चन्द्रेण साद्धं योगः, तत्रतेषां भागानां मुहूर्तगतभागकरणार्थ शतं प्रथमतः त्रिंशत्संख्यया शुगते ततो जातानि त्रीणि सहस्राणि पञ्चदशाविकानि ३०१५, एतेषां सप्तपष्टया भागे हृते लब्धाः पश्चचत्वारिंशन्मुहृता इति । तवा 'आसेसा णखत्ता पण्णरसविहुंति तीसइमुहुत्ता' अवशेषाणि नक्षत्राणि पञ्चदशापि भवन्ति त्रिंशन्मुहूर्तानि, तत्रावशेषाणि-उक्तातिरिक्तानि नक्षत्राणि श्रवणो धनिष्ठा होते हैं, १५ को पूर्व राशि में जोडने पर १००५ संख्या आती है इसमें ६७ का भाग देने पर शुद्ध १५ मुहूर्त निकल आते हैं। 'तिण्णेव उत्तराई' उत्तरफाल्गुनी, उत्तराषाढा, उत्तरभाद्रपदा ये तीन नक्षत्र एवं 'पुणन्धसु रोहिणी विसाहा य तथा पुनर्वसु, रोहिणी और विशाखा 'एए छ पणखत्ता' ये ६ नक्षत्र 'पणयाल मुहत्तसंजोगा' ४५ मुहूर्ततक चन्द्रमा के साथ सम्बन्ध रखते हैं अर्थातू इन ६ नक्षत्रों में से प्रत्येक नक्षत्र का योग चन्द्रमा के साथ ४५ मुहूर्त तक रहता है यहां पर भी इन मुद्दों को गणित प्रक्रिया के अनुसार निकालने के लिये जैसी पद्धति ऊपर में प्रकट को गई है वैसी ही पद्धति करनी चाहिये यहां एक एक नक्षत्रका चन्द्र के साथ संयोग ६७ भागीकृत अहोरात के एकशत भाग तक और एक भाग के आधे भाग तक रहता है अब इन भागों के मुहूत्र्तगत भाग करने के लिये सार्ध सौ को ३० से गुणित करने पर ३०१५ संख्या आती है इसमें ६७ का भाग देने पर ४५ मुहूर्त आजाते हैं। तथा-'अवसेसा णक्खत्ता पण्णरस પ્રાપ્ત થાય છે ૧૫ તે પૂર્વ રાશિમાં ઉમેરવાથી ૧૦૦૫ ની સંખ્યા આવે છે જેને ૬૭ વડે मापाथी शुद्ध १५ मुहूत निजी मा छे 'तिण्णेव उत्तराइ,' उत्तरशुनी. त्तराषाढा, उत्तरमा ५ ॥ ११ नक्षत्र 'पुणव्वसु रोहिणी विसाहा य' तथा पुन सु रेडियो मन (KAHI 'एए छण्णक्खत्ता' मा ७ नक्षत्र 'पणयाल मुहुत्त संजोगा' ४५ मुद्धत सुधा ચન્દ્રમાની સાથે સંબંધ રાખે છે, અર્થાત્ આ છ નક્ષત્રોમાંથી પ્રત્યેક નક્ષત્રને વેગ ચન્દ્રમાની સાથે ૪૫ મુહુર્ત સુધી રહે છે અત્રે પણ આ મુહૂને ગણિત પ્રક્રિયા અનુસાર કાઢવા માટે ઉપર જે પદ્ધતિ પ્રકટ કરવામાં આવી છે તે જ પદ્ધતિ અનુસરવી જોઈએ, અહીં એક-એક નક્ષત્રનો ચન્દ્રની સાથે સંગ ૬૭ ભાગકૃત અહેરાતના એક શતાંશ ભાગ સુધી અને એક ભાગના અડધા ભાગ સુધી રહે છે. હવે આ ભાગના મુહુર્તગત ભાગ કરવા માટે તે અડધા–૧૦૦ ને ૩૦ વડે ગુણવાથી ૩૦૧૫ ની સંખ્યા આવે છે, એને ६७ 43 मापामा मावत ४५ मुहूत भावी काय छ तथा 'अवसेसा णक्खत्ता पण्ण :
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy