SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ ३५६ जम्बूद्वीपमासिखी ससपष्टि खण्डीकृतोऽहोरात्रः 'ते हुंति णवमुहुत्ता' ते पूर्वोक्ता एविंशति भागाः पूर्वोक्तप्रकारेण नवमुहूर्ताः 'सत्तावीसं कलाओय' सप्तविंशतिः कालाश्च भवन्ति । तथा--'सयभिसया भरणीओ अद्दा अस्सेस साई जेहाय' शतभिपक भरणी आर्द्रा अश्लेपास्त्रातिः जेष्ठा च, 'एए छण्णक्खत्ता पण्णरसमुहुत्तसंजोगा' एतानि पण्णक्षत्राणि पञ्चदशमुहूर्नसंयोगानि भवन्ति अर्थात् शतभिपगादि ज्येष्ठान्त पण नक्षत्राणां प्रत्येकं पञ्चदशाह न चन्द्रेण सह योगो भाति । अयं भावः-एतेषां पण्णामपि नक्षत्राणां शतभिषगादीनां प्रत्येक सप्तपष्टि खण्डीकृताऽहोरात्रस्य सम्बन्धिनः सार्धान् त्रयस्त्रिंशद् भागान् यावत् चन्द्रमसा सम्बन्धो भवति, ततो मुहूर्तगतसप्तपष्टिभागवरणार्थ त्रयस्त्रिंशत्संख्यया गुण्यन्ते, जातानि नक्शतानि नवतानि-नवत्यधिकानि ९९० यदपि चाद्धं तदपि :त्रिंशत्संख्यया गुणयित्वा द्विकेन भज्यते लब्धाः पश्चदशमुहूर्तस्य सप्तपष्टि भागाः ते पूर्वराशी प्रक्षिप्यन्ने जातः पूर्वराशिः पञ्चाधिक सहस्रम् १००५, अस्य सप्तपष्टया भागे हृने लब्धाः पञ्चदशमुहर्ता इति ॥ तथा विणणेव है कि अभिजितू नक्षत्र का चन्द्र के साथ योग का काल ९७ मुहूर्त का है अर्थात ९ मुहर्तका है और एक अहोरात के ६७ भागों के करने पर २७ भाग कलारूप है ये अहोरात के ६७ भाग ही ९मुहूर्त और २७ कलारूप पडते हैं। तथा 'सतभिसया भरणीओ अद्दा अस्स साईजेहाय एए छ णक्खत्ता पण्णरस मुहुत्त संजोगा' शतभिषक, भरणी, आा, अश्लेपा, स्वाति और ज्येष्ठा ये छह नक्षत्र चन्द्रमा के साथ प्रत्येकर नक्षत्र' १५ मुहूर्त तक योग करते हैं इसका तात्पर्य ऐसा है कि दिनरात का प्रमाण ३० मुहर्त का होता है-सो इस प्रमाण के ६७ खंड करना चाहिये इनमें से चन्द्रमा के साथ इस नक्षत्र का योग ३३॥ भाग तक रहता है मुहूर्तगत ६७ भाग करने के लिये ३३ से गुणा करने पर ९९० संख्या आती है तथा जो आधा और बचा है उसे भी ३० से गुणित करने पर १५ होते हैं। इन्हे दो से विभक्त कर देने पर १५ मुहर्त के ६७ भाग लब्ध છે કે અભિજિત નક્ષત્રને ચન્દ્ર સાથે મેંગ થવાને કાળ ૯૭ મુહૂર્ત છે અર્થાત્ ઃ (નવ) મુહૂર્ત છે અને એક રાત્રિ-દિવસના ૬૭ ભાગ કરવાથી ર૭ ભાગ–કલારૂપ છે. मा रात्रि-हसना ६७ मा २८ मुहूत भने २७ ४८॥३५ ५ छ तथा 'सतभिसया भरणीओ अद्दा अस्सेस साई जेट्ठा य एए छ णक्खत्ता पण्णरस मुहुत्त संजोगा' शत्म, मी, माद्री. मवेषा, स्वाति तभन्न ये 81 सा छ नक्षत्र यन्द्रमानी साथै 'प्रत्येक २ નક્ષત્ર ૧૫ મુહૂર્ત સુધી ગ કરે છે. આનું તાત્પર્ય એ છે કે દિવસ-રાતનું પ્રમાણ ૩૦ મુહુર્તનું હોય છે–આથી આ પ્રમાણના ૬૭ ભાગ કરવા જોઈએ. આમાંથી ચન્દ્રમાની સાથે આ નક્ષત્રને ગ ૩૩૧/૩ ભાગ સુધી રહે છે. મુહુર્તગત ૬૭ ભાગ કરવા માટે ૩૩ થી ગુણવાથી ૯૦ ની સંખ્યા આવે છે તથા જે અડધું હજુ શેષ રહેલ છે તેને પણ ૩૦ વડે ગુણવાથી ૧૫ આવે છે, આને બે વડે ભાગવાથી ૧૫ મુહૂર્તના ૬૭ ભાગ
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy