SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू. २३ चन्द्ररवियोगद्वादनिरूपणम् । हे गौतम ? 'णवमुहुत्ते सत्तद्विभाए मुहुत्तस्स चंदेण सद्धिजोगं जोएइ' नवमुहूर्त्तान् तथा एकस्य मुहूर्तस्य सप्तपष्टि भागान् एतावत्कालपर्यन्तं चन्द्रेण साई सहाभिजिन्नक्षत्रं योगं संबन्धं योजयति-करोतीति भगवत उत्तरम् । कथमेतावत्कालपर्यन्तमेवाभिजिन्नक्षत्रं चन्द्रेण सह संबन्धं करोतीति चेत्तत्राह-अत्र खलु अभिजिन्नक्षत्रम् सद्विषष्टि खण्डी कृतस्याहोरात्रस्य एकविंशतिरपि भागा मुहूर्तगतभागकरणार्थम् अहोरात्रे त्रिंशदधिकानि ६३०, एषामङ्कानां सप्तपष्टि संख्यथा भागे कृते सति लब्धा भवन्ति नवमुहूर्ता एकस्य मुहूर्तस्य सप्तविंशतिः सप्तपष्टि भागा ९१७ अयं च सर्वतो न्यून श्चन्द्रस्य नक्षत्रमंबन्धकाल इति । सम्प्रति-सर्वेषां नक्षत्राणां चन्द्रेण सह योगं दर्शयितुमाह-एवं' इत्यादि 'एवं इमाहिं गाहाहि अणुगंतव्वं' एव मिमामि थाभिरनुगन्तव्यम्, तत्र एवं येन प्रकारेण अभिजिन्नक्षत्रस्य एकविंशति भागेभ्यः समधिकनवमुहूर्तलक्षणः सम्बन्धकाल आनीतः तेनैव प्रकारेण नक्षत्रान्तरेष्वपि इमाभिवक्ष्यमाणाभिर्गाथाभिरवगन्तव्यम्,-चन्द्रयोगकालमानं ज्ञातव्यम्, तथाहि-'अभिइस्स चंदजोगो' अभिजितोऽभिजिन्नक्षत्रस्य चन्द्रेण सहयोगः सम्बन्धः 'सत्तर्हि खंडिओ अहोरत्तो' कितने मुहूर्त तक रहता है ? इसके उत्तर में प्रभु कहते हैं 'गोयमा! णव मुहुत्ते सत्तद्विभाए मुहत्तस्स चंदेण सद्धि जोगं जोएई' हे गौतम ! अभि. जित् नक्षत्र का संबंध चन्द्र के साथ नौ मुहूर्त तक और एक मुहूर्त के ६७ भाग तक रहता है अर्थात् एक अहोरात के ६७ भाग करने पर उनमें से २१ भाग तक रहता है गणित प्रक्रिया के अनुसार ये इस प्रकार से निकाले जाते हैं-अहोरात के मुहूर्त ३० होते हैं-इसलिये ३० का २१ में गुणा करने पर ६३० होते हैं ६३० में ६७ का भाग देने पर ९:माग आजाते हैं। यह चन्द्र के साथ नक्षत्रों के योग होने का सब से न्यून काल है, अब समस्त नक्षत्रों का चन्द्र के साथ योग होने के काल का विवरण सूत्रकार ने इन गाथाओं द्वारा किया है -'अभिइस्स चंदजोगो सत्तहि खंडिओ अहोरत्ते, ते हुंति णव मुहत्ता सत्तावीसं कलाओ य' इस गाथा के द्वारा यह प्रकट किया माना rai प्रभु ४ छ 'गोयमा ! णव मुहुत्ते सत्तद्विभाए मुहुत्तस्स चंदेण सद्धि जोगं जोएडाई गीतम! ममिति नक्षत्रने समय यन्द्रनी साथ नव मुश्त सुधी मने મુહુર્તાના ૬૭ ભાગ સુધી રહે છે અર્થાત્ એક અહોરાત્રિના ૬૭ ભાગ કરવામાં આવે તેમાંથી ૨૧ ભાગ સુધી રહે છે, ગણિત પ્રકિયા મુજબ તે આ રીતે ગણવામાં આવે છે–અહોરાત્રિના મુહૂર્ત ૩૦ હાય છે–એથી ૩૦ ને ૨૧ થી ગુણવામાં આવે તે ૬૩૦ થાય છે-૬૩૦ ને ૬૭ થી ભાગવામાં આવે તે ૨૭ ભાગ આવી જાય છે. આ ચન્દ્રની સાથે નક્ષત્રને વેગ થવાને સૌથી ઓછો સમય છે, હવે સમસ્ત નક્ષત્રને ચન્દ્રની સાથે યોગ થવાના કાળનું વિવરણ सूरे प्रस्तुत आयाया ४२ छ-'अभिइस्स चंदजोगो सत्तढि खंडिओ अहोरत्ते, ते हति णव मुहुत्ता सत्तावीस कलाओ य' मा थामा द्वारा अपु प्राताहित ४२वामा मान्यु
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy