SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ मधीपप्रज्ञप्ति पूर्वभद्रपदारेवती अश्विनी कृत्तिका मृगशिरः पुष्यो मघा पूर्वाफाल्गुनी हस्तश्चित्रा अनुराधा मूल पूर्वापाढा इति पञ्चदशापि त्रिंशन्मुहूर्तानि भवन्ति अर्थात् त्रिंशन्मुहूर्तपर्यन्तं यावचन्द्रेण सह योगं कुर्वन्ति, तथाहि एतेषां पञ्चदशानां श्रवणादि पूर्वापादान्तानां चन्द्रेण सह संपूर्ण महोरात्रं यावद् योगः ततो मुहूर्तगतभागकरणार्थ सप्तपष्टिः संख्या त्रिंशत्संख्यया गुण्यते ततो जाते द्वे सहस्र दशाधिके २०१०, एषां च सप्तपष्टिसंख्यया भागे दत्ते कभ्यन्ते त्रिंशन्मुहूर्त्ता इति । 'चंदमि एस जोगो णक्खत्ताणं मुणेयब्वो' चन्द्रे एपयोगो नक्षत्राणां ज्ञातव्यः तत्र चन्द्र-चन्द्रविषये एप:-पूर्व कथितो योगः-संवन्या नक्षत्राणां श्रवणादि पूर्वा. पादान्तानां ज्ञातव्य इति नक्षत्राणां चन्द्रयोगः कथित इति । ___ सम्पति-नक्षत्राणां सूर्येण सह योग दर्शयितुमाह-एएसिणं भंते !' इत्यादि, 'एएसिणं वि हुंति तीसइ मुहुत्ता' इन पूर्वोक्त नक्षत्रों से वाकी रहे हुए नक्षत्र-श्रवण, धनिष्ठा, पूर्वभाद्रपदा, रेवती, अश्विनी, कृत्तिका, मृगशिरा, पुष्य, मघा, पूर्वा फाल्गुनी, हस्त, चित्रा, अनुराधा, मूल और पूर्वापाढा ये १५ नक्षत्र-३०मुहूर्ततक चन्द्रमा के साथ संबंध रखते हैं अर्थात् इन नक्षत्रों का योग चन्द्रमा के साथ पूर्ण अहोरात्र तक रहता है यहां पर भी मुहूर्तगत भाग करने के लिये ६७ संख्या को ३० संख्या से गुणित करने पर २०१० संख्या आती है इसमें ६७ का भाग देने पर ३० मुहूर्स लब्ध होते हैं। 'चंदमि एस जोगो णक्खत्ताणं मुणेयव्यो चन्द्र के साथ नक्षत्रों का यह कथित हुआ योग जानना चाहिये, नक्षत्र चन्द्रयोग द्वार समाप्त । नक्षत्र रवियोग 'एएसि णं भंते ! अठ्ठावीसाए णक्खत्ताणं अभिई णक्खत्ते कई अहोरत्ते सूरेण सद्धिं जोगं जोएइ' अव गौतमस्वामी ने प्रभु से ऐसा पूछा है-हे भदन्त ! रस वि हुँति तीसइ मुहुत्ता' मा पूति नक्षत्राणी माती खा नक्षत्र-श्र, पनि, पूर्व !, रेवती, मश्विनी, कृत्तिा भृगशिरा, पु०५, भया, पूर्वाशगुनी, स्त, ચિત્રા, અનુરાધા, મૂલ અને પૂર્વાષાઢા એ પંદર નક્ષત્ર-૩૦ મુહૂર્ત સુધી ચન્દ્રમાંની સાથે સંબંધ રાખે છે અર્થાત આ નક્ષત્રને વેગ ચન્દ્રમાની સાથે પૂર્ણ અહેરાત્રિ સુધી પણ છે. અહીં પણ મુહૂર્તગત ભાગ કરવા માટે ૬૭ની સંખ્યાને ૩૦ સંખ્યાથી ગુણવાથી २०१० सया मा छे २२ ६७५ मागवामां आवे तो मुत निजी मारी 'चंदमि एस जागो णवत्ताणं मुगेयो यन्ना साथै नमानी माथित ययेर येशु नये. નક્ષત્ર ચંદ્રયાગદ્વાર સમાપ્ત નક્ષત્ર રવિ વેગ 'एएसिणं भंते ! अदावीसाए णक्खत्ताणं अभिईणक्खत्ते कई अहोरत्ते सूरेण सद्धिं जोगं કૌવ હવે ગૌતમ સ્વામીએ પ્રભુને એવું પૂછયું છે–હે ભદત ! આ અઠયાવીસ નક્ષત્રોમાં
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy