SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ ફેફ્યુર अंगदुखीपप्रशसि योगवत्रे 'भिगियाणं पव णक्खत्ता चंदस्स उत्तरेणं जोगं जोएंति अभिई सवणो जात्र भरणी' इति कथितम् (अभिजिदादिकानि खलु नय नक्षत्राणि चन्द्रश्य उत्तरेण येगं योजयन्ति अभिजित् श्रवण यावत् भरणी इतिच्छाचा) चन्द्रत उत्तरेण नवानामेव योगकथनं विद्यते तथापि नवसायानुरोधेन अभिजित् नक्षत्रमादौ कृत्वा नव संख्यकानामेव निरन्तर योगित्वेन विचक्षणात् उत्तरयोगिनामपि पूर्वफल्गुन्युत्तर फल्गुनी स्वातीनक्षत्राणां कृतिका रोहिणी मृगशिरः प्रमुख नक्षत्रयोगानन्तरमेव योग संभवादिति ॥ " चन्द्रा दक्षिणोत्तरदिगवस्थितनक्षत्राणां नामानि प्रदर्य उभयतो योगयुगां नक्षत्राणां नामानिदर्शयितुमाह- 'तत्थणं जेते' इत्यादि, 'वत्थणं जे ते णक्सत्ता' तत्र तेषुअष्टाविंशतिनक्षत्रेषु मध्ये खलु यानि तानि नक्षत्राणि 'जेणं खलु सया चंदस्य' यानि नक्षत्राणि न्ध करते हैं - यद्यापे - समवाययोग सूत्र में 'अभिजिताणं णत्र णक्ग्वत्ता चंदस्स उत्तरेण जोग जोएंति-अभिई, सवणो जाव भरणी' ऐसा पाठ कहा गया है इस पाठ से ऐसा समझाया गया है कि अभिजित् श्रवण यावत् अरिणी ये नौ नक्षत्र सदा चन्द्र की उत्तर दिशा में अवस्थित रहते हुए चन्द्र के साथ योग करते हैं इस तरह के कथन से चन्द्र की उत्तर दिशा में नौ नक्षत्रों का ही योग कथित होता है- फिर भी नौवे समवाय के अनुरोध से अभिजित् नक्षत्र को आदि में करके नौ संख्यक नक्षत्रों की ही निरन्तर योगित्वरूप से विविक्षा हुई है इस से उत्तरयोगी भी पूर्व फाल्गुनी, उत्तर फाल्गुनी और स्वाती जो ये नक्षत्र है सो इन नक्षत्रों का कृत्तिका, रोहिणी, मृगशिर आदि प्रमुखनक्षत्रों के योग के अन न्तर ही योग होना संभावित होता है । इस प्रकार चन्द्र से दक्षिण दिग्वतीं और उत्तर दिग्वर्ती नक्षत्रों के नामको प्रकट करके अब उभयतो योग युक्त नक्षत्रों के नाम प्रकट किये जाते है- 'तत्थ णं जे ते णक्खत्ता जेणं खलु सया चंदस्त दाहिઆદિ નક્ષત્ર સદા ચન્દ્રની ઉત્તરદિશામાં અવસ્થિત રહેતાં થકાં ચન્દ્રમાની સાથે સમ્બન્ધ रे छे - }-सभवाययोग सूत्रभां - 'अभिजियाणं णव णक्खत्ता चंदरस उत्तरेणं जोगं जोतिअभिइ, सवणो जाव भरणी' येवो पाई हुडेवामां आव्यो छे. आ पाठथी मेवं सभन्नववाभां આવ્યુ છે કે અભિજિત શ્રવણ યાવત્ ભરણી આ નવ નક્ષત્ર સદા ચન્દ્રની ઉત્તરદ્દિશામાં અવસ્થિત રહેતા થકા ચન્દ્રની સાથે ચેાગ કરે છે આ પ્રકારના કથનથી ચન્દ્રની ઉત્તર દિશામાં નવ નક્ષત્રાનેા જ ચેગ કથિત થાય છે–તા પશુ નવમા સમવાયના અનુરોધથી અભિજિત્ નક્ષત્રને આદિમાં કરીને નવ સખ્યક નત્રની જ નિરન્તર ચેાગિત્વ રૂપથી વિવક્ષા થઇ છે. આથી ઉત્તરયાગી પણ પૂફાલ્ગુની અને સ્વાતિ જે આ નક્ષત્ર છે તે આ નક્ષત્રાના કૃતિકા, દૈહિણી, મૃગશિર આદિ પ્રમુખ નક્ષત્રાના ચેગની અનન્તર જ ચેગ થયા સભવિત થાય છે. આ રીતે ચન્દ્રથી દક્ષિણદિગ્વતી અને ઉત્તરદિશ્વતી નક્ષત્રાના નામા પ્રકટ કરીને હવે ઉભયતા ચૈત્ર યુક્ત નક્ષત્રાના નામ પ્રક્ટ કરવામાં આવે છે—
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy