SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू. २१ नक्षत्राधिकारनिरूपणम् भयोविरोध इति । चन्द्राद् दक्षिणदिगवस्थितनक्षत्राणां स्वरूपं प्रदर्य चन्द्रोत्तरदिगवस्थित नक्षत्राणां स्वरूपं संख्यां च दर्शयितुमाह-'तत्थणं जेते' इत्यादि, 'तत्थ णं जेते णक्खत्ता' तत्र-तेपु नक्षत्रेषु मध्ये खलु यानि तानि नक्षत्राणि 'जेणं सया चंदस्स उत्तरेणं जोगं जोएंति तेणं बारस' यानि खल्लु नक्षत्राणि सदा-सर्वस्मिन् काले चन्द्रस्योत्तरेण-उत्तरस्यां दिशि योग सम्बन्धं योजयन्ति-कुर्वन्ति, यानि नक्षत्राणि सर्वदैव चन्द्रस्योत्तरदिविभागे एव भवन्ति, तानि खल्ल द्वादश, द्वादशसंख्यकानि भवन्तीत्यर्थः तान्येव द्वादशभेदभिन्नानि नक्षत्राणि दर्शयितुमाह-'तं जहा' इत्यादि, 'जहा' तद्यथा-'अभिई सवणो धणिट्ठा' अभिजित श्रवणो धनिष्ठा 'सयमिप्तया' शतभिषक 'पुनभदवया' पूर्वभद्रपदा 'उत्तरभदवया' उत्तरभद्रपदा, रेवई अस्तिणी भरिणी' रेवती अश्विनी भरणी 'पुवाफग्गुणी उत्तराफग्गुणी सई' पूर्वाफाल्गुनी उत्तराफाल्गुनी स्वाती, एतानि द्वादशनक्षत्राणि अभिजिदादि स्वाती पर्यन्तानि सर्वदैव चन्द्रस्योत्तरदिगू विभागेन चन्द्रमसा संबन्धं कुर्वन्तीति । यद्यपि समवाय. प्रकार से चन्द्र से दक्षिण दिग्वर्ती नक्षत्रों के स्वरूप को प्रकट करके अब चन्द्र के उत्तर दिग्वर्ती नक्षत्रों के स्वरूप और संख्या को प्रकट किया जाता है 'तत्थ णं जेते नक्षत्सा जेणं सया चंदस्स उत्तरेणं जोयं जोएंति उन नक्षत्रों के बीच में जो नक्षत्र ऐसे हैं कि जो सदा चन्द्र की उत्तर दिशा में ही अवस्थित होकर योग करते हैं अर्थातू जो नक्षत्र सदा चन्द्र की उत्तर दिशा में ही रहते हैं 'तेणं बारस' ऐसे वे नक्षत्र १२ हैं। 'तं जहा' उनके नाम इस प्रकार से हैं'अभिई, सवणो धणिट्ठा,' भिजित् नक्षत्र, श्रवणनक्षत्र, धनिष्ठा नक्षत्र, 'सयभिसया' शतभिषा नक्षत्र, 'पुव्वभवया' पूर्व भाद्रपदानक्षत्र, 'उत्तरभद्दवया उत्तर भाद्रपदा नक्षत्र, 'रेदई अस्सिणी, भरणी' रेवतीनक्षत्र, अश्विनी. नक्षत्र, भरणीनक्षत्र, 'पुव्वाफग्गुणी, उत्तराफग्गुणी' पूर्वा फाल्गुनी नक्षत्र. उत्तराफाल्गुनी नक्षत्र, 'साई' और स्वातिनक्षत्र ये सब १२ अभिजित आदि नक्षत्र सर्वदा चन्द्र की उत्तरदिशा में अवस्थित रहते हुए चन्द्रमा के साथ सम्ब દક્ષિણ દિવતી નક્ષત્રના સવરૂપને પ્રકટ કરીને હવે ચન્દ્રના ઉત્તર દિગતી નક્ષના २१३५ तेम०४ सध्यार घट ४२पामा मा छे-'तत्यणं जे ते णक्खत्ता जेणं सया चंदास उत्तरेणं जोयं जोएंति' त नक्षत्रानी क्यमा नक्षत्र मेवा छे २ मेशा सन्नी ઉત્તરદિશામાં જ અવસ્થિત થઈને રોગ કરે છે અર્થાત્ જે નક્ષત્ર સદા ચન્દ્રની ઉત્તરBAwin 3 छ 'तेण बारस' से नक्षत्र १२ छ. 'तं जहा' तेमना नाम मा प्रभ छ-'अभिइ सवणो धणिवा' मला नक्षत, श्रवनक्षत्र भनिनक्षत्र 'सयभिसया शतमष नक्षत्र, 'पुनभइवया' पूर्वापानक्षत्र, 'उत्तरभद्दवया' उत्तरमाद्र महानक्षत्र रेकर्ड अस्सिणी, भरणी' रेवती नक्षत्र अश्विनी नक्षत्र मनक्षत्र, 'पुन्याफग्गुणी, उत्तराफग्गुणी' પુર્વાફાશુની નક્ષત્ર ઉત્તરાફાલ્યુની નક્ષત્ર, “સારું અને સ્વાતિ નક્ષત્ર આ બધા ૧૨-અભિજિત
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy