SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ जम्बूवीपप्रति मुत्तरदिगवस्थायीति भवति दक्षिणदिग्योगः । ननु यदि एवं मन्यने तदा 'बहिमूलोऽभंतरे अभिई' इति वचनात् मूल नक्षत्रस्यैव वहिश्वरत्वं सिद्ध्यति तथा अभिभित् नक्षत्रस्याभ्यन्तरचात्वं सिद्धं भवति तथा कथमत्र पडित्युक्तम् वक्ष्यमाणानन्तरसूत्रे च द्वादशाभ्यन्तरत इति वक्ष्यते इति चेदशोच्यते मृगशिरः प्रभृतीनां पण्णामपि नक्षत्राणां समानेऽपि वहिवारिश्वे मूलस्यैव सर्वापेक्षयापि वहिचारित्वम् तेन 'वहिपूको' इत्युक्तम्, तथाऽनन्तरोत्तरसूत्रे वक्ष्यमाणानां द्वादशानामपि नक्षत्राणामभ्यन्तरमण्डलचारित्वे समानेऽपि अभिन्निक्षत्रस्यैव सर्वांपेक्षयाऽभ्यन्तरवर्त्तित्यात् 'अभंतरे अभिई' इति कथितम् अठो न भवति पूर्वापरसन्दनक्षत्र दक्षिण दिशा में व्यवस्थित है और चन्द्र द्वीप से मण्डलों में गति करता करता उन नक्षत्रों की उत्तर दिशा में अवस्थित हो जाना है इस तरह दक्षिण दिग्योग बन जाता है । शंका- यदि ऐसी बात मानी जाती है तो "वहिमूलोअंतरे अभिई " इस कथन के अनुसार मूलनक्षत्र ही यहिश्वर सिद्ध होता है और अभिजित् नक्षत्र अभ्यन्तर चर सिद्ध होता है । तो फिर यहां ६ कैसे कहे ? क्योंकि आगे कहे जाने वाले अनन्तर सूत्र में 'द्वादशाभ्यन्तरतः " ऐसा कहा जाने वाला है । उत्तर - मृगशिरा आदि ६ नक्षत्रों में बहिश्चरता समान होने पर भी मूलनक्षत्र में ही जो वहिश्वरता कही गई है वह सर्व की अपेक्षा से भी कही गई है इस कारण 'बहिमूलो' ऐसा कहा गया है तथा - अनन्तर सूत्र में वक्ष्यमाण १२ नक्षत्रों में अभ्यन्तर मंडल चारिता समान होने पर भी अभिजित् नक्षत्र में ही सर्व की अपेक्षा अभ्यन्तर वर्तिता है इस कारण 'अविनंतरे अभिई' ऐसा कहा गया है अतः पूर्वापर संदर्भों में कोई विरोध आने जैसी बात नहीं है । इस ૬ નક્ષેત્ર દક્ષિણુર્દિશામાં "વસ્થિત છે અને ચન્દ્ર દ્વીપથી મડળામા ગતિ કરતાં તે નક્ષત્રોની ઉત્તરદ્દિશામાં અવસ્થિત થઇ જાય છે આ રીતે દષ્ણુિદ્ધિચૈાગ ખની જાય છે. शा-ले आा डुडीत भानी सर्धये तो 'बहिर्मूलोव्यंतरे अभिई' मा उथन अनुसार મૂળનક્ષત્ર જ ખહિક્ચર સિદ્ધ થાય છે અને અભિજિત નક્ષત્ર અભ્યન્તરચર સિદ્ધ થાય છે તે પછી અહીયાં ૬ કઈ રીતે કહેવાચા ? કારણ કે આગળ કહેવામાં આવનારા અનન્તર सूत्रभां 'द्वादशाभ्यन्तरतः' मे प्रमाणे आहेवाभां भावनार हे ? ३३० ઉત્તર–મૃગશિરા આદિ ૬ નક્ષત્રામાં મહિશ્ર્વરતા સમાન હાવા છતાં પણ મૂળનક્ષત્રમાં જ જે મર્હિચરતા કહેવામાં આવી છે તે સર્વાંની અપેક્ષાથી પણ કહેવામાં આવી છે આથી 'वहिर्मूलो' मे प्रभा डॅडेवामां आव्यु थे तथा अनन्तर सूत्रभां वक्ष्यमा १२ नक्षत्रीभां અભ્યન્તર મડળ ચારિતા સમાન હાવાથી પણ અભિત્િ નક્ષત્રમાં જ સની અપેક્ષા शाल्यन्तर वर्त्तिता छे मा भरथी 'अभितरे अभिई' येवु वामां मायुं छे. रथी પૂર્વાપર સદાઁમાં ફાઈ વિધાભાસ થવા જેવી શકયતા રહેતી નથી આ રીતે ચન્દ્રથી
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy