SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कार सू. २१ नक्षत्राधिकारनिरूपणम् ३२९ मपि योग योजयन्ति तथा-'यरे ५.क्वत्ता जेणं सया चंदस्स पमदं जोग जोएंति' कतराणि नक्षत्राणि यानि खलु चन्द्रस्य सदा-सर्वकाले प्रमर्द यागं योजयन्तीति प्रश्नः, भगवानाह'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'एएसिणं अट्ठावीसाए पत्रखत्ताण' एतेषामुपयुक्त सुत्रकथिताना मष्टाविशति नक्षत्राणाम् मध्ये 'तत्थ जैसे णवत्ता तनाष्टाविंशतिनामध्ये यानि तानि नक्षत्राणि 'जेणं सया चंदस्स दाहिजेणं जोगं जोएंति' यानि खलु सदा चन्द्रस्य दक्षिणस्यां योग योजयन्ति । तेणं छ' तानि खलु नक्षत्राणि पटू-ट्संख्याका ने कथितानि 'तं जहा'तद्यथा 'संठाणं' संस्थानं मृगशिरः १ 'अब पार्दा २ 'पुस्सी' पुष्यः ३ 'असिलेस' अश्लेषा ४ 'हत्यो' हरत:-हस्तनामकं नक्षत्रम्, 'तहेव मूलोय तथैव मूलंच 'बाहिराभो बाहिरमंडल. स्स' बहिस्ताद् बाह्यमण्डलस्य चन्द्रसम्बन्धिनः पञ्चदश मण्डलल्य 'छप्पेते णक्खत्ता' पडपि एतानि नक्षत्राणि भवन्ति, अयं भावः-समस्तचारक्षेत्रप्रान्तपत्तित्वा दिमानि संस्थानादीनि पडपि नक्षत्राणि दक्षिणदिग् व्यवस्थायीनि, चन्द्रश्च द्वीपतो भण्डलेषु चरन् तेषां नक्षगणा योग करते हैं वे नक्षत्र कितने हैं ? 'कयरे नक्खता जेणं या चंदस्स पमई जोगं जोएंति' जो नक्षत्र सदा चन्द्र के साथ समई योग करते हैं वे नक्षत्र कितने हैं ? इन सब प्रश्नों के उत्तर में प्रभु कहते हैं-'गोधना! एएतिणं अट्ठावीसाए णखत्ताणं तत्थणं जेते णक्खत्तो जेणं चंदस्स दाहिणणं जो जोएंति तेणं छ' हे गौतम ! ये जो अट्ठाईस नक्षत्र है सो इन अट्ठाईस नक्षत्रों के बीच में जो नक्षत्र सदा चन्द्र की दक्षिण दिशा में चन्द्र के साथ योग करते हैं ऐसे वे नक्षत्र छ हैं 'तं जहा उनके नाम इस प्रकार से है 'संठाणं' वृशिरा नक्षत्र १ 'अ' आदीनक्षत्र २, 'पुस्सी' पुष्यनक्षत्र ३, 'असिलेश' अश्लेषा नक्षत्र ४, 'हत्या' हस्तनक्षत्र ५, 'तहेव मूलोय तथा मूल नक्षत्र, ६, 'बाहिराओ चाहिरमंडलस्स' ३६ नक्षत्र चन्द्र सम्बन्धी जो १५ मंडल हैं उनके बाहर ले ही योग करते हैं। तात्पर्य इसका ऐसा है-समस्त चार क्षेत्र के प्रान्तवर्ती होने से से मृगशिरा आदि ६ यन्दनी साथ यो रे छे सवा नक्षत्र ३८i छ ? 'कयरे नक्खत्ता जे गं सया चंदस्स पमई जोगं जोएति र नक्षत्र सहा यन्द्रनी साथे प्रम या४रे छे वा नक्षत्र टमा छ १ ॥ स प्रश्नांना सामों प्रभु ४ छ-'गोयमा । एएसिणं अदावीसाए णक्खत्ताणं तत्थणं जे ते णक्खत्ता जेणं चंदस्स दाहिणेणं जो जोएंति तेणं छ' गौतम ! આ જે અઠયાવીસ નક્ષત્ર છે આ અઠયાવીસ નક્ષત્રેની વચમાં જે નક્ષત્ર સદા ચન્દ્રની દક્ષિણहिशाम यन्द्रनी साथ यो ४२ छे सेवा त छ नक्षत्र छ 'तं जहा' तेमना नाम गा प्रभारी छ. 'संठाण' भृगशीष नक्षत्र १, 'अदा' या नक्षत्र 'पुस्से' Yध्यक्ष 'असिलेस' श्वेषानक्षत्र ४, 'हत्यो' नक्षत्र ५, 'तहेव मूलोय' तया भूजनक्षत्र ६ 'वाहिराओ वाहिरमंडलस्स' એ છ નક્ષત્ર ચન્દ્ર સમ્બન્ધી જે ૧૫ મંડળ છે તેમની બહાર રહીને જ એગ કરે છે. આનું તાત્પર્ય આ પ્રમાણે છે–સમસ્ત ચાર ક્ષેત્રના પ્રાન્તવત્ત હોવાથી આ મૃગશિરા વગેરે
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy