SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ ટે जम्बूद्वीपप्रज्ञप्तिसूत्रे भवंति' चराणि स्थिराणि वा कदा-कस्मिन्काले भवन्तीति प्रश्ना, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'सुकपक्खस्स पडियाए रायो' शुक्लपक्षस्य या प्रतिपत्तिथि: तस्यां रात्रौ तदात्मके काले 'ववेकरणे भाइ' व वनामकं करणं भरति, 'वितीयाए दिवा वाळवे करणे भवई' द्वितीयायाम् द्वितीयातिथौ दिवा-दिवसे बालबम-बालबनामकं करणं भवति 'रायो कोलवे करणे भवइ' द्वितीयास्तिथेः रात्रौ कौलवं-कौलवनामकं करणं भवति, 'तइयाए दिवा थीविलोयणं करणं भवइ' तृतीयाया स्तिथेः दिवा-दिवसे स्त्रीविलोचनं करणं भवति 'रायो गराइ करणं भवइ' तृतीयाया: रात्रौ गरादिकरणं भवति, 'चउत्थीए दिवावणिज रायो विट्ठी करणं भवई' चतुर्थ्यां थनु तिथे दिवा-दिवसे वणिज-वणि नामकं करणं भवति, रात्रौ विष्टि:-विप्टिनायक करणं भवति, 'पंचमीए दिवा बवं रायो बालवं' पञ्चम्या:-पञ्चमीतिथे: दिवा-दिवसे वचं ववनाम करणं भवति पञ्चम्याः रात्रौ तु बालवं वालवनामकं करणं भवति 'छट्ठीए दिवा कोलवं रायो थीदिलोयणे' पष्ठया:-पष्ठितिथेचरा थिरा वा कया भवंति' हे भदन्त ! ये करण किस काल में चर और किस कालमें स्थिर होते हैं ? इस प्रश्न का उत्तर देते हुए प्रभु कहते हैं-'गोयमा! सुक्कपक्खस्स पडिवाए राइम्मि' हे गौतम। शुक्लपक्षकी प्रतिपदा की रात्रि मेंउस रूप काल में-बवेकरणे भवई' बव नामका करण होता है 'वितीयाए दिवा बालवे करणे भवई' द्वितीया तिथि में दिवस में बालव करण होता है 'रायो कोलवे करणे भवई' द्वितीयातिथि की रात्रि में कौलव नामका करण होता है 'तईयाए दिवा थीविलोयणं करणं भवई' तृतीया तिथि के दिवस में स्त्रीविलोचन करण होता है, 'रायो गराइकरणे भवई' तृतीया तिथि की रात्रि में गरादि करण होता है 'चउत्थीए दिया वणिज रायो चिट्ठी करणे भवई' चतुर्थी तिथि के दिवस में वणिज नामका करण होता है और रात्रि में विष्टिनामका करण होता है पंचमीए दिवा वचं रायो बालवं पंचमीतिथि के दिवसे में वय नामका करण होता है और वालव नामका करण रात्रि में होता है 'छट्ठीए दिवा कोलवं रायो थी. આ ત્રણ કયા કાળમાં ચર અને કયા કાળમાં સ્થિર થાય છે આ પ્રશ્નને ઉત્તર આપતાં प्रभु ४३ छ-'गोयमा! सुक्कपक्खस्स पडिवाए राइम्मि' 3 गौतम ! शुसपक्षमा ५४ानी शत्रिय-ते २५४मां -'ववे करणे भवई' ॥ नाम ४२५ थाय छ 'वितीयाए दिवा वालवं करणे भवई' द्वितीयातिथिमा विसमा मास४२५ थाछे 'रायो कोलवे करणे भवई' द्वितीयातिदिनी रात्रिभोसव नामनु ४२ थाय छे. 'तइयाए दिवा थीविलोयणं करणं भवई' तृतीयतिना विसभा सी विडायनर थाय छ 'रायो गराइकरणं भवई' तृतीयातिथिनी रात्रिभो ४ि२५ थाय छे. 'चउत्थीए दिवा वणिज रायो विद्वीकरणं भवई' यतुर्थी तिथिना દિવસમાં વણિક નામનું કરણ થાય છે અને રાત્રિમાં વિશિષ્ટ નામનું કારણ થાય છે. 'पंचमीए दिवस ववं रायो वालवं' यभीतायना दिवसमा म नामनु ४२ थाय छ भने
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy