SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कार सू. १९ करणानां संख्यादिनिरूपणम् संख्यकानि करणानि चराणि-गतिमन्ति कतिच-क्रियत्संख्यकानि च करणाणि स्थिराणिगतिरहितानि प्रज्ञप्तानि-कथितानीति करणानां चरस्थिरत्वविषयकः प्रश्नः, श्रीभगवानाह'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'सत्तकरणा चरा चत्तारि करणा थिरा पन्नत्ता' एकादश करणेपु मध्ये सप्त-सप्त संख्यकानि करणानि चराणि भवन्ति तथा तेष्वेव मध्ये चखारि करणानि स्थिराणि प्रज्ञप्तानि-कथितानि, तत्र कानि सप्त चराणि कानिच चत्वारि स्थिराणि इति दर्शयितुमाह-'तं जहा' इत्यादि, 'तं जहा' तद्यथा-'बवं बालवं कोलवं थी विलोयणं गराइ वणिजं विट्ठी' बवं बालवं कोलवं स्त्रीविलोचनं गरादिवणिज विष्टिः 'एएण सत्तकरणा चरा' एतानि खलु ववादीनि सप्तकरणानि चगणि भवन्तीति 'चत्तारि करणा थिरा' चत्वारि-चतु: संख्यकानि करणानि स्थिराणि प्रज्ञप्तानि-कथितानि इति, तान्येव स्थिराणि चत्वारि करणानि दर्शयितुमाह-'तं जहा' इत्यादि, "तं जहा' तद्यथा-'सउणी चउप्पयं णागं कित्थुग्धं शकुनिश्चतुष्पदं मागं किंस्तुग्धनम्, 'एतेणं चत्तारि करणा थिरा पन्नत्ता' एतानि शकुन्यादीनि चत्वारि करणानि स्थिराणि प्रज्ञप्तानि-कथितानीति, एतेषामेकादश करणानां कस्मिन् स्थाने समये वा चरत्वं कुत्रवा स्थिरत्वमिति दर्शयितुं प्रायन्नाह-'एएणभंते !" इत्यादि, 'एएणं भंते !' एतानि एकादशानि करणानि खल भदन्त ! 'चरा थिरावा कया चर हैं और कितने स्थिर हैं ? जो करण गतिवाले होते हैं वे चर और जो गति रहित होते हैं वे स्थिर करण कहलाते हैं । इसके उत्तर में प्रभु कहते हैं-'गोयमा! सत्तकरणा चरा चत्तारि करणा थिरा' हे गौतम ! सात करण चर हैं और ४ करण स्थिर हैं । 'तं जहा' जैसे-'बवं बालवं कोलवं थीविलोयगं गराइ वणिज विट्ठी धव' करण बालव करण, कौलवकरण स्त्रीविलोचन करण गरादिकरण, वणिज करण, और विष्टीकरण 'एए ण सत्त करणा चरा' ये सान करणा चर हैं और 'चत्तारि करणाथिरा' तथा इनसे अतिरिक्त चार जो करण हैं वे स्थिर करण हैं 'तं जहा' उनके नाम इस प्रकार से हैं-'साउणी चउप्पयंणाग किंस्थुग्वं' शकुनि करण, चतुष्पद करण, नाग करण और किंस्तुग्ध करण 'एए णं चत्तारि करणा धिरा पण्णत्ता' इस तरह ये शकुनि आदि चार करण स्थिर कहे गये हैं। 'एए णं भंते ! डाय छ तया स्थि२४२६३ उपाय छे. मान पाममा प्रभु ४ छ-'गोयमा ! सत्तकरणा चग चत्तारि करणा थिरा गौतम ! सात४२५१ यर छ भने या२४२९ स्थिर छे. 'तं जहा' २ -बवं बालवं कोलवं थीविलोयणं गराइ वणिज विट्ठी' १४२ पासव४२, leare स्त्रीविलायत], पशि४४२९] मन विटी४२६१ 'एएणं सत्तकरणा चरा' मा सात ४२यर छ मन 'चत्तारि करणा थिरा तथा मा सिवायना न्या२ ४२ छ त (२०२४१९ छे 'तं जहा' तेभना नाम । भुम छे-'सउणी च उप्पयं णागं कित्थुग्छ' शान.२], य०५६४२, नाग४२ मन स्तुत 'एएणं चत्तारी करणा थिरा पण्णत्ता' शव मा शकुनी माहि यार ४२३ स्थिर अवाम माया छ. 'एएणं भंते ! चरो थिरा वा कया भवंति महत!
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy