SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टोका-संतमवक्षस्कारसू. १९ करणानां संख्यादिनिरूपणम् दिवा-दिवसे कौलव कौलवनामकं करणं भवति तथा-पष्ठीतिथेः रात्रौ स्त्रीविलोचनं स्त्रीविलोचननामकं करणं भवतीति “सत्तमीए दिया गराइ रायो वणि सप्तम्या स्तिथेर्दिवा-दिवसे गरादि गरनामकं करणं भवनि तथा-सप्तम्या: रात्रौ वणिज करणं भवति इति । 'अट्टमीए दिवा विट्ठी रायो वर्च' अष्टम्या स्तिथे दिवा-दिवसे विष्टि:-विष्टिनामकं करणं भवति तथा-अष्टम्या रात्रौ व-वचनामकं करणं भवति इति । 'नवमीए दिवा वालवं राओ कोलवं' नवम्या स्तिथे दिवा-दिवसे चालवं बालबनामकं करणं भवति तथा रात्रौ कौलवं नाम करणं भवति, 'दसमीए दिवा थीविलोयण रायो गराई' दशम्या: दिवा-दिवसे स्त्रीविलोचन करणं भवति तथा दशम्या रात्रौ गरादिनाम करणं भवति, 'एकारसीए दिवा वणिजं रायो विट्ठी' एकादश्या स्तिथेः दिवा-दिवसे वणिज करणं भवति तथा एकादश्या रात्रौ विष्टि:विष्टि नामकं करणं भवति, 'वारसीए दिवा बवं रायो वाल द्वादश्यास्तिथे दिवा-दिवसे ब-यवनामकं करणं भवति तथा द्वादश्या रात्रौ चालवं नाम करणं भवति 'तेरसीए दिवा कोळवं रायो थीविकोयणं' त्रयोदश्या स्तिथे दिवा-दिवसे कौलनं करणं भवति तथाविलोयगं' षष्ठी के दिवस में कौलवनामक करण होता है और रात्रि में स्त्री विलोचन नामका करण होता है 'सत्तनीए दिवा गराइ, रायो वणिज' सत्तमी के दिवस में गरादिकरण और रात्रि में वणिज नामका करण होता है 'अट्ठमीए दिवा विट्ठी रायो ववं' अष्टमी तिथि के दिवस में विष्टि नामका करण और रात्रि में बच नामक करण होता है 'नवमीए दिवा बालवं रायो कोलवं' नवगतिथि के दिवस बालव नामका करण और रत्रि में कौलव नामका करण होता है 'दसमीए दिवा थीविलोयण रायो गराई दसमी तिथि के दिवस में स्त्रीविलोचन करण और रात्रि में गर नामका करण होता है 'एक्कारसीए दिवा वणिज रायो विट्ठी' एकादशीके दिवस में वणिज करण और रात्रि में विष्टिकरण होता है 'बारसीए दिवा बवं रायो बालवं द्वादशीतिथिके दिवस में बव नामका करण और रात्रि में बालव नामका करण होता है । 'तेरसीए दिवा कोलवं रायो थी विलोयणं' त्रयोदशी मास नामनु ४२९१ रात्रिय थाय छ. 'छट्ठीए दिवा कोलवं रायो थीविलोयणं पाहीना દિવસે કૌલવ નામનું કરણ થાય છે જ્યારે રાત્રિએ સ્ત્રીવિલેચન નામક કરણ થાય છે. 'सत्तमीए दिवा गराइ, रायो वणिज' सातमना जिसे २४२ मन शत्र २ थाय छे. 'अदमीए दिवा विदी रायो बवं' ममतिथिमे हवस विष्ट४२९१ मने रात्रभर नाम ४५ थाय छे. 'नवमीए दिवा बालबं रायो कोलवं' नामन से मारनामन ४२५ मरात्रि व नाम ४२५ थाय छ 'दसमीए दिवा थीविलोयणं रायो गरा, દશમના જ દિવસમાં સ્ત્રીવિલેચન નામનું કારણ અને રાત્રિમાં ગર નામનું કરણ થાય છે. 'एक्कारसीए दिवा वणिज रायो विट्ठी' म४४शी हिवसमi algo नामर्नु ४२५ मन रात्रिमा विष्ट४२५ थाय छे. 'बारसीए दिवा ववं रायो बालवं' मा२शतिथि समां मनामन
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy