SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका सप्तमवक्षस्कारः सू १८ एकस्मिन्संवत्सरे माससंख्यानिरूपणम् २९३ दर्शयिखा लोकोत्तरिझनामानि दीयेतुनाह-'लोउत्तरिया' इत्यादि, 'लोउत्तरिया णामा इमे' लोकोतरिकाणि नमानि इमानि वक्ष्यमाणानि भवन्ति 'तं जहा' तद्यथा'अभिणंदिए पइटेय' अभिनन्दितः प्रथमः द्वितीयः प्रतिष्ठितनामकः 'विजए पीइबद्धणे' तृतीयो विजयनामकः पार्थः प्रीतिगर्दनः सेयंसेय सिवे वे' श्रेयांतच शिवश्चैव पञ्चमश्रेयान् पष्ठः शिवः 'सिसिरेय समर्थ शिशिरश्च सहेभवान, तत्र सप्तमः शिशिरः अष्टमो हिमवान् सूत्रे पदपूरणाय सहशब्देन समासः तेन हिमवता सह शिशिर इत्यों भवति शिशिरो हिमःश्चिति, 'गवमे वसंतमासे' नवमो वसन्तमासः 'दममे कुसुमसमवे' दशमः कुसुमसंभवः 'एकारसे निदाहेय' एकादशो निदायो ग्रीष्मः, 'वणविरोहेय बारसमे' वनविरोधः वाविशेषः) द्वादशः, एतानि द्वादश नामानि लोकोत्तराणि भवन्तीति ।। सम्प्रति-प्रतिमासं कियन्तः पक्षा भवन्तीति जिज्ञासायां पक्षं निरूपयितुं पक्षसूत्रमाह"एगमेगस्सणं भंते ! मासस्त' एकैकस्य खलु भदन्त ! मासस्य 'कइ पक्खा पन्नत्ता' कतिकियत्संख्यकाः पक्षा:-मापारयाविशेषाः प्रज्ञा-कथिताः, हे भदन्त ! ये एते द्वादशमासाः कथिता स्तेषामे कैकस्य मास कियत्संख्यका पक्षा भवन्तीति प्रश्न:, भगवानाह'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'दोपक्खा पन्नता' द्वौ पक्षौ द्वि संख्यको पक्षौ इन महिनों का ग्रहण हुआ है। 'लोउत्तरिया जामा इमे' लोकोत्तरिक नाम इस प्रकार से हैं-'तं जहा' जैसे-'अभिनदिए पटे यह विजए पीइबद्धणे, सेयंसेय सिवे चेव सिसिरे च सहेमवं' (१) अभिनन्दित (२) प्रतिष्ठित, (३) विजय (४) प्रीतिवर्द्धन, (५) श्रेयांस (६) शिव (७) शिशिर (८) हिमवान् (९) 'णवमे वसंत मासे दसमे कुसुमसंभवे, एक्कारसे निदाहे य बणविरोहे य वारसमे' वसंतमास, (१०) कुसुम संभव, (११) निदाघ, और (१२) वनविरोह-'वर्भाव. शेष' ये १२ नाम.लोकत्तरिक हैं। प्रतिमासमें पक्षों का प्रतिपादन'एगमेगस्सणं भंते ! मासस्स कई पक्खा पन्नता' इस के द्वारा गौतम स्वाभी ने प्रभु से ऐसा पूछा है हे अदन्त ! एक एक मासके कितने कितने पक्ष होते हैं ? से भासाना नाम अर थयेसा . 'लोउत्तरिया णामा इमे' त्तरित नाम माप्रमाणे छ. 'तं जहा' म 'अभिनंदिए पइवय विजए पीइवद्धणे, सेयंसेय सिवे, चेव सिसिरेय सहेभव' (१) मलिनत, (२) प्रति6ि1 (3) qिय (४) प्रीतिवद्धन, (५) श्रेयान् (6) शिव (७) शिशिर (८) भवान् (८) 'णवमे मासे दलमे कुसुमसंभवे, एक्कारसे निदाह य वणविरोहे य बारसमे' सतमास, (१०) सुभ समय, (११) निहाय अने (१२) नविशड (वन (विशेष) से १२ नामी सोडत . પ્રતિમાસમાં પક્ષેનું પ્રતિપાદન 'एगमेगस्स णं भंते । मासस्स कइ पक्खा पन्नत्ता' सेना 43 गौतमस्वामी प्रभुने એવી રીતે પ્રશ્ન કર્યો છે કે હે ભદંતએક-એક માસના કેટકેટલા પક્ષો હોય છે?
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy