SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ २९२ अम्बूद्वीपप्राप्तिस्त्र मनेकप्रकारका पूर्व संवसर प्रतिपादितः तस्य प्रत्येक रस्म सम्बन्धिनः कियत्संख्यका मासा भवन्तीति प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'दुवालसमासा पभत्ता' द्वादश-द्वादशप्रकारका गासाः प्रज्ञा:-कविता: 'तेसिणं दुबिहा णामधेला पनत्ता' तेषां खल्ल द्विविधानि द्विप्रकारमाणि नागधेयानि नामानि प्रज्ञतानि-कथितानि, 'तं जहा' तद्यथा-'लोइया लोउत्तरियाय' लौकिकानि लोकोतरिकाणि च, तत्र लोकः सर्वज्ञप्रतिपादित प्रवचनवायो ग्लेच्छादि जनः तेषु प्रसिद्धनया तत्वन्धीनि नामानि लौकिकानि, तथा लोकोत्तराणि लोकः प्रवचनवायः तेभ्यो लाकेभ्य उत्तराः सम्यग् ज्ञानादिगुगयुक्तत्वेन प्रधानाः सर्वज्ञमतानुयायिनः श्र रकास्तेषु प्रसिद्ध-वेन तत्संबचीनि नामानि लोकोत्तराणि न.मधेयशब्दस्य नपुंसकतया नघुमकेन व्याहारइति । 'तत्य लोइया णामा इमे' तत्र-तेषु नामद्वयेषु मध्ये लौकिकानि नाम नि इमानि-वक्ष्यमाणानि 'तं जहा' तद्यथा-'सावणे भद्द. चए जाव आसाढे' श्रावगो भद्रादः यावद् आपाहः, अत्र यावादेन आश्वयुजः कात्तिक मार्गशीपोपमाघफाल्गुन चैत्र वैशाख ज्येष्ठमासानां ग्रहगं भवति, ततश्च श्रावणा दारभ्यापाढान्तं द्वादशलौकिम सानां नामानि भवन्तीति मालानां लौकिकनामानि में प्रभु कहते हैं-'गोयमा! दुवालसलामा पनत्ता' हे गौतम ! एक एक संवत्सर के १२-१२ महिने होते हैं । 'तेसिणं दुबिहा णामधेज्जा पन्नत्ता' इन महिनों के नाम दो प्रकार के कहे गये हैं 'तं जहा' जो इस प्रकार से हैं 'लोइया लोउत्तरियाय' लौकिक और लोकोत्सरिक सर्वज्ञ प्रतिपादित प्रवचन से जो वाय लौकिक आदिजन हैं उगजनों में जो इनके नाम प्रसिद्ध हैं वे लोकिक नाम है तथा जो लोक से उत्तर है-सम्यग्ज्ञानादि गुण विशिष्ट हैं ऐसे प्रधानव्यक्तियों में-सर्वज्ञमतानुयायी श्रावक जनों में जो इनके नाम प्रसिद्ध है वे लोकोत्तरिक नाम है। 'तत्थ' लोहया णामा हमे इन दोनों नामों में से लौकिक नाम ये हैं 'तं जहा' जैसे 'सावणे भद्दधए जाव भासाढे' श्रावण, भाद्रपद यावत् आषाढ, यहां याव. स्पद से कुंआर कार्तिक, अगहन, पूध, माह, फल्गुन, चैत्र वैशाख, और ज्येष्ठ, એક-એક સ વત્સરના ચન્દ્રાદિ વી કેટલા માલના હોય છે ? એના જવાબમાં પ્રભુ કહે. छ-'गोयमा ! दुवालसमामा पन्नत्ता' हे गौतम! मेर-से, सवत्सरना १२-१२ भासे। थाय छे. 'तेसिणं दुविहा णामवेज्जा पन्नत्ता' से महीनयान नाम से प्रारना ४ामा मावा से. 'तं जहा' २ मा प्रभारे -'लोइया लोउत्तरिया य' दी मातरिक्ष સર્વજ્ઞ પ્રતિપાદિત પ્રવચનમાં જે બાહ્યલૌકિક વગેરે જ છે, તે લોકોના જે નામે પ્રસિદ્ધ છે તે લૌકિક નામે – તેમજ જે લેકથી ઉત્તર છે–સમ્યજ્ઞાનાદિ ગુણ વિશિષ્ટ છે, એવી પ્રધાન વ્યક્તિઓમાં સર્વ મનનુયાયી શ્રાવકજનમાં જે એમના નામે પ્રસિદ્ધ છે, ते वाहत्तर नाम ले. 'तत्थ लोइया णामा इमे' से म-२ नामामाथी ells नामा मा छे-'तं जहा' हे 'सावणे भवए जाव आसाढे' श्राप, माद्र५६, यावत मा0 मही યાવત, પદથી અશ્વિન, કાર્તિક માગશી, પૌષ, માઘ, બુન, ચિત્ર, વૈશાખ અને ચેષ્ઠ
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy