SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ % 3D प्रकाशिका टीका-सप्तमवक्षस्कारः रु. १७ संवत्सरमैदनिरूपणम् २८५ तथा बहूदकः वहूनि उदकानि जलानि यस्मिन् स तथा, इत्थं भूनं संवत्सरं महर्षयः चान्द्रं चन्द्रसंबन्धिनं संवत्सरमाहुः कथयन्ति चन्द्रानुरोधात्तु चान्द्रमिति कथयन्ति यतस्तत्रैव मासानां परिसमाप्तेः न मास सदृशनामक नक्षत्रानुरोधत इति । सम्प्रति कमाख्यसंवत्सरं दर्शयति-'विसम' इत्यादि, 'विसमं पवालिणो परिणमंति अणुऊसु दिति पुप्फफलं । वासं न सम्म वासइ तमाहु रांवच्छरं का' ॥३॥ इति ॥ (विपमं प्रवालिनः परिणमन्ति अन्तुषु ददति पुष्पफलम् ॥ वन वर्षति सम्पक तमाहुः सम्वत्सरं कर्म ॥३॥ इतिच्छाया। अध्याय:-यस्मिन् कर्माख्यसंवत्सरे वनस्पतयो वृक्षाः 'विसम' विषमं विषमकालम्, यो यस्य फलपुष्पदानसमयः तदतिरिक्तकालेऽपीत्यर्थः 'पचारिणो' प्रचालिनः 'परिणमंति' परिणमन्ति प्रवालाः पल्लवाङ्घा स्तदयुक्ततया परिणमन्ति-परिणाम प्राप्नुवन्ति, तथा'अणुझसु दिवि पुष्फफलं' अन्तुष्वपि ददति पुप्पफलम् तत्र अन्तुषु स्वस्व ऋत्वभावेऽपि फलं पुष्पं च ददति प्रयच्छन्ति वनस्पतयः, अकाले पल्लववान् अकाले पुष्पफलानि च धारयन्ति, तथा-'वासं न समास' मेघः सम्यग्ररूपेण वर्ष वृष्टिं न वर्षति-न करोति. है ऐसे संवत्सर को ऋपिजन चान्द्र संवत्सर कहते हैं क्योकि वहीं पर मासों की परि समाप्ति होती है। 'विसमं पवालिणो परिणमंति अणुऊसु दिति पुष्फफलं वासं न सम्मं वासइ तमाहु संबच्छरं कम्मं ॥३॥ इस गाथा का अर्थ इस प्रकार से है-महर्षिजन उस-संवत्सरको कर्म संवस्सर कहते हैं कि जिस संवत्सरमें वृक्ष फल पुष आने के काल से भिन्न काल में भी फल पुष्प देते हैं-प्रवाल अङ्कुर आदि से युक्त नहीं होते हैं लात्पर्य यही हैं कि जिस संवत्सर में वृक्षादिक अफाल में पल्लवों से युक्त हों और अकाल में ही फलदायी हों तथा जिस में मेघ अच्छी तरह वर्षा न वरसावें દાયક હોય છે, તેમજ પ્રભૂત જળરાશિથી સમ્પન્ન હોય છે, એવા સંવત્સરને કષિજને ચન્દ્ર, સંવત્સર કહે છે, કેમકે ત્યાં જ માસની પરિસમાપ્તિ હોય છે. . विसमं पवालिणो परिणमंति अणुउसु दिति पु'फफलं, वासं न सम्म वासइ तमाहु संवच्छरं कम्मं ॥३॥ , આ ગાથાને અર્થ આ પ્રમાણે છે–મહર્ષિજને તે સંવત્સરને કર્મ સંવત્સર કહે છે કે જે સંવત્સરમાં વૃક્ષે, ફળ, પુપ આપવાના કાળથી ભિન્નકાળમાં પણ ફળ-પપે આપે છે. પ્રવાલ અંકુર વગેરેથી યુક્ત થતા નથી, તાત્પર્ય આ પ્રમાણે છે કે જે સંવત્સરમાં વૃક્ષાદિકે અકાલમાં પલથી યુક્ત થાય અને અકાળમાં ફળ પ્રદાન કરતા હોય તેમજ જેમાં મેઘ સારી રીતે વર્ષતા નથી
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy