SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ जम्बूद्धीपप्रतिस्त्र च द्वे मण्डले, मेरोदिनीयपाधैं नीलगत् पर्वतमूर्द्धन त्रिपष्ठिः सूर्यमण्डलानि, रम्यकजीवाकोटयां च द्वे सूर्यमण्डले । सर्पसंख्यया यद्भवति तदर्शयितुमाह-एवा मेवेत्यादि 'एवामेव सपु. ध्यावरण' एवमेव सपूर्वापरेण पञ्चपष्ठये कोनविंशत्यधिकशतमण्डलसंसलनेन 'जंबूदीवे दीवे लवणे य समुद्दे' जम्बूद्वीपे द्वीपे लवणे च समुद्रे 'एगे नुकसी सूरसंडसए भवंतीति मक्खायंति' चतुरशीत्याधिकमेकं सूर्यमण्डलशतं भवतीति मया अन्यथा दिनाथ प्रभृतिभिस्ती. र्थकरैश्चेति इति महावीरेण प्रतिपादितम् । इति द्वितीयमंडलद्वारम् ।। : अथ तृतीयं मंडलक्षेत्रद्वारमाह-सवेत्यादि, 'सव्वाभंतगओ णं भंते ! मुरमंडलायो' सर्वाभ्यंतरात् प्रथमात् खल भदन्त ! सूर्यमंडलात् 'केवइयाए अबाहाए' शिरत्यया अबाधया कियता अन्तरेण 'सव्ववाहिरए सूरमंडले पण्णत्ते' सर्ववाद्यं सर्वेभ्यः सूर्यमण्डलेभ्यः बाह्य परं यतोऽनन्तरमेकमपि इत्यर्थः सूर्यण्डलं प्रज्ञप्तं कथितमितिप्रश्नः, भगवानाह-गोयमे त्यादि, 'गोयमा' हे गौतम ! 'पंचदमुत्तरे जोयणसए' पञ्चदशोत्तरं योजनशाम् दशाधिकानि पञ्च. की जीया कोटि पर दो मंडल हैं मेरु के द्वितीय पार्थ में नीलपर्वत की चोटी पर ६३ सूर्यमंडल हैं और रम्यक की जीवाकोटी पर दो सूर्यमण्डल है इस प्रकार जम्बूद्वीपगत सूर्यमंडल ६५ और लवणसमुद्रगत ११९ मंडल जोडने पर १८४ सूर्यमंडल हो जाते हैं । यही बात 'एचामेव सपुत्वावरेग जंबुद्दीवे दोरे लवणे स. मुद्दे एगे चूलसीए सूरमंडलसए भवतीति मकवायं' इस सूत्रपाठ द्वारा कही गई है इस प्रकार से यह द्वितीय मण्डल द्वार है अब तीसरा जो मण्डल क्षेत्र द्वार है वह इस प्रकार से है-'सव्वाअंतराओणं भंते ! भूरमंडलाओ केवइयाए अवाहाए सव्वयाहिरए सूरमण्डले पन्नते' हे भदन्त ! सर्वाभ्यन्तर प्रथम सूर्य'मण्डल से कितने अन्तर के बाद सर्व सूर्यमण्डलों से बात्य सूर्यनण्डल कहा गया है ? जिस सूर्यमण्डल के बाद फिर कोई और दूसरा सूर्यमण्डल नहीं है ऐसा सूर्यमण्डल यहां बाह्य शब्द से लिया गया है । इसके उत्तर में प्रभु कहते हैंદક્ષિણદિશામાં નિષધ પર્વતના મસ્તક ઉપર ૬૩ મંડળે છે અને હરિવર્ષની જીવાકેટિ પર - બે મંડળે છે. મેરુના દ્વિતીય પાશ્વમાં નીલપર્વતની ચેટી પર ૬૩ સૂર્યમંડળે છે અને 'રણ્યકની જીવાકોટી ઉપર બે સૂર્યમંડળે છે. આ પ્રમાણે જંબુદ્વીપગત સૂર્યમંડળ ૬૫ અને લવણસમુદ્રગત ૧૧૯ મંડળે જોડવાથી ૧૮૪ સૂર્યમંડળ થઈ જાય છે. એજ વાત ''एवामेव सपुव्वावरेण जंबुद्दीवे दीवे लवणे समुदे एगे चूलसीए सूरमंडलसए भवंतीति मक्खाय' આ સૂત્રપાઠ વડે કહેવામાં આવેલી છે. આ પ્રમાણે આ દ્વિતીય મંડળ દ્વાર છે. । र तृतीय भग क्षेत्रवार छे 20 प्रमाणे छ. 'सव्वान्भंतराओ णं भंते ! सूरमंडलाओ केवइयाए अवाहाए सव्ववाहिरिए सूरमंडले पन्नत्ते' 3 R ! सत्य २ प्रयन सूर्य भग કહેવામાં આવેલ છે? જે સૂર્યમંડળ પછી કઈ બીજું સૂર્યમંડળ નથી. એવું સૂર્યમંડળ થી કેટલા અંતર પછી સૂર્યમંડળેથી ખાટા સૂર્યમંડળ અહીં બાહ્ય શબ્દ વડે ગ્રહીત
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy