SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका, टीका-सप्तमवक्षस्कारः सू. २ सूर्यमण्डलनिरूपणम् योजनशतानीत्यर्थः 'अवाहाए सव्ववाहिरए सूरमंडलसए पण्णत्ते' अबाधया अन्तरालत्वाप्रतिबंधरूपया सर्वबाह्यं सर्वतः परं सूर्यमंडलं प्रज्ञप्तं कथितम् । अत्रसूत्रे अकथिता अष्टचत्वारिंशदेकषष्टिभागाः संग्राह्याः 'ससिरविणो लवणंमि य जोयणसयतिणितीस अहियाई शशिर व्यो लवणेच योजनशतानि त्रीणि त्रिंशदधिकानीतिवचनात् अन्यथा यथोक्तसंख्यकानां मंडलानामनवकाशप्रसंगात्, कथमेवं भवतीति चेत् अत्रोच्यते-सर्वसंख्यया चतुरशीत्युत्तरं मण्डलशवम्, एकैकस्य च मण्डलस्य विष्कंभोऽष्टचत्वारिंश देकपष्टिभागाः योजनस्य भवन्ति, ततश्चतुरशीत्यधिकं शतम्-अष्टचत्वारिंशत संख्यया गुण्यते ततो भवन्ति अष्टाशीतिः शतानि द्वात्रिंशदधिकानि-एतेषां योजनप्रमाणकरणार्थमेक पष्ठया भागो हियते हृते च चतुश्चत्वारिंशदधिकं योजनशतं १४४ लब्धं भवति अवशिष्टमवतिष्ठतेऽष्टचत्वारिंशत् चतुरशीत्यधिक शत'गोयमा ! पंचदसुत्तरे जोयणसए अबाहाए सव्वबाहिरए सूरमंडलसए पन्नत्ते' हे गौतम ! ५१० योजन के अन्तर से सर्वबाह्य सूर्यमण्डल कहा गया है। इस सूत्र में नहीं कहे गये, भाग योजन के ग्रहण करलेना चाहिये क्योंकि-'ससिरविणो लवणम्मि य जोयणसयाई तिपिण तीस अहियाई' लवणसमुद्र में ३३० योजन प्रमाण क्षेत्र को छोडकर' ऐसा आचार्यों का वचन है। यदि ऐसा न माना जाय तो यथोक्त संख्यावाले मंडलो का कथन साबित नहीं हो सकता है तो फिर यह कथन साबित कैसे होता है ? यदि ऐसा पूछा जाय तो सुनो हम बताते हैं-सूर्य के समस्त मंडल १८४ कहे गये हैं । इनमें एक एक मंडल का विष्कम्भ एक योजन के ६१ भाग करने पर ४८ भाग प्रमाण है। अब १८४ को ४८ से गुणा करने पर ८८३२ भाग होते हैं इनके योजन बनाने के लिये इनमें ६१ का भाग देने पर १४४ योजन आजाते हैं। बांकी ४८ भाग बचते हैं। १८४ मंडलों के अन्तराल १८३ होते हैं । सर्वत्र अन्तराल १ कम होता है यह हमे • था . सेना ममा प्रभु ४ छे. 'गोयमा ! पंचदसुत्तरे जोयणसए अबाहाए सनबाहिरए सूरमंडलसए पन्नत्ते' 3 गौतम! ५१० योगानना मतरथी सब सही સૂર્યમંડળ કહેવામાં આવેલું છે. આ સૂત્રમાં અકથિત ભાગ ચાજન અત્રે ગ્રહણ કરી देवा नये. भ. 'ससिरविणो लवणमि य जोयणसयाइं तिणि तीस अहियाई લવણસમદ્રમાં ૩૩૦ જન પ્રમાણ ક્ષેત્રને બાદ કરીને એવું આચાર્યોનું વચન છે. આ પ્રમાણે માનવામાં આવે નહિ તો યથાત સંખ્યાવાળા મંડળોનું કથન પ્રમાણિત થઈ શકશે નહિ તે પછી આ કથન કેવી રીતે પ્રમાણિત થશે? જે આ પ્રમાણે પૂછવામાં આવે તે સાંભળે, હું તમને આને જવાબ આપું છું. સૂર્યના સર્વ મંડળે ૧૦ કહેવામાં આવેલા છે. એમાં એક-એક મંડળના વિકૅભ એક એજનના ૬૧ ભાગો કરવાથી ૪૮ ભાગ પ્રમાણ છે. હવે ૧૮૪ ને ૪૮ થી ગુણ કરવાથી ૮૮૩૨ ભાગ થાય છે. એના રોજન બનાવવા માટે એમાં ૬૧ ને ભાગાકાર કરવાથી ૧૪૪ જાન આવી જાય છે, શેષ ૪૮ ભાગ વધે છે, ૧૮૪ મંડળના અંતરાળ ૧૮૩ થાય છે, સર્વત્ર અને
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy