SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका - सप्तमवक्षस्कार, सू. २ सूर्यमण्डलनिरूपणम् सं पण्णी सुरमंडला पण्णत्ता' अत्र खलु अत्रान्तरे पंचवष्टिः सूर्यमण्डलानि प्रज्ञप्तानि कथिता - नीति | 'लवणे णं भंते समुद्दे' लवणे - खलु भदन्त समुद्रे 'केवइयं ओगाहित्ता' कियरक्षेत्रमवगाह्य 'केवइया - सूर्यमंडला पण्णत्ता' कियन्ति सूर्यमण्डलानि प्रज्ञतानि कथितानीति प्रश्नः; भगवानाह - 'गोयमे' त्यादि 'गोयमा' हे गौतम! 'लवणे समुद्दे विष्णिती से जोयणसए ओगाहित्ता' त्रीणि त्रिंशत् योजनशतानि त्रिंशदधिकानि त्रीणि योजनशतानि अष्टचत्वारिंशशदेकपष्ठि भागानवगाह्य 'एत्थ गं एगूणनी से सूरमंडलसए पण्णत्ते' अत्र खलु अत्रान्तरे एकोनविंशदधिकं सूर्यमण्डलशतं प्रज्ञप्तं कथितम् अत्रहि पंचपष्ठया सूर्यमण्डलैरेकोनशीत्यधिकं योजनानां शतं वचैकपष्ठिभागाः योजनस्य पूर्यते जम्बूद्वीपे तु अवगाहक्षेत्रं चाशीत्यधिकं योजनशतम् तेन अवशिष्टाः पञ्चाशद्भागाः षट्षष्टितमस्य सूर्य मण्डलस्य भवन्तीति ज्ञातव्याः । अत्र पञ्चरष्ठि सूर्यमण्डलानां विषयविभागव्यस्थामयं खलु प्राचीनाचार्याणां संप्रदायः तथाहि मेरुपर्वतस्य दक्षिणस्यां दिशि निषेधमूर्द्धनि पिष्ठिर्तण्डलानि सन्ति, हरिवर्ष जीवाकोटयां द्वीप में १८० योजन क्षेत्र को अवगाहित करके आगतक्षेत्र में ६५ सूर्यमण्डल कहे गये है । 'लवणं भंते ! समुद्दे केवइयं ओगाहिता केवइया सूरमंडला पण्णत्ता' हे भदन्त ! लवणसमुद्र में कितने क्षेत्र को अवगाहित करके कितने सूर्यमंडल कहे गये है? इसके उत्तर में प्रभु कहते हैं- 'गोयमा ! लवणसमुद्दे, तिष्णि तीसे जोयण सए ओगाहित्ता एत्थणं एगूणवीसे सूरमंडलसर पण्णत्ते' हे गौतम! 'लवणसमुद्र में योजन प्रमाण क्षेत्र को अवगाहित करके आगत स्थान में ११९ सूर्यमंडल कहे गये हैं । यहाँ ६५ सूर्यमंडलो द्वारा १७९६ योजन पूरे हो जाते हैं परन्तु जम्बूद्वीप में अवगाह क्षेत्र १८० योजन प्रमाण है इससे अवशिष्ट जो पचास भाग हैं वे ६६ वें सूर्यमंडल के होते हैं । ऐसा जानना चाहिये यहाँ ६५ सूर्यमंडलों के विषय विभाग की व्यवस्था में ऐसा प्राचीन आचार्यों का मत है मेरुपर्वत की दक्षिण दिशा में निषध पर्वत के मस्तक पर १३ मंडल है और हरिवर्ष ३३०८८ पण्णत्ता' हे गौतम! यूद्वीप नाभ द्वीपसां १८० यन्न क्षेत्रने व्यवगाहित श्रीने श्यागत क्षेत्रमां ह्थ सूर्यभउजी डेरामां आवेला छे. 'लवणेणं भंते ! समुद्दे केवइयं ओगाहित्ता केवइया सूरमंडला पण्णत्ता' हे महंत ! सवसमुद्रमा डेंटला क्षेत्रने भवगाडित हरीने डेंटला सूर्यभडणो अहेवामां आवेला छे? सेना श्वासां प्रभु हे छे - 'गोयमा ! लवणसमुद्दे तिष्णि तीसे जोयणसए ओगाहित्ता एत्थ णं एगूणवीसे सूरमंडलसप पण्णत्ते' हे गौतम! લવણુસમુદ્રમાં ચેર્જન પ્રમાણુ ક્ષેત્રને અવગાહિત કરીને આવેલ સ્થાનમાં ૧૧૯ ‘સૂર્ય મંડળેા આવેલા છે. અહી ૬૫ સૂ`મડળા દ્વારા ૧૭૯ ચેાજન પૂરા થઈ જાય છે, ‘પણ જમૂદ્રીપમાં અવગાહ ક્ષેત્રમાં ૧૮૦ જન પ્રમાણ છે. આથી અવશિષ્ટ જે પચાસમે ભાગ છે તે ૬૬ માં સૂય મડળના હાય છે. એમ જાણવુ જોઈએ. અહીં ૬૫ સૂર્યમંડ બેના વિષય વિભાગની વ્યવસ્થામાં પ્રાચીન આચાયાંના એવા અભિપ્રાય છે કે મેરુપર્યંતની
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy