SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ १० जम्मूीपप्रजातिय स्यात् प्रतिपादयिष्यति च योजनद्वयगन्तर मतो मण्डलसदृशत्वमेव न तु वस्तुतो मण्डलस्वमिति प्रश्नः । भगवानाह-'गोयमेत्यादि, 'गोयमा' हे गौतम ! 'एगे चउरासीए मंडळसए पण्णत्ते' एकं चतुरशीतं मण्डलशतं प्रज्ञप्तं कथितम्, चतुरशीत्यधिकमेकं शतं सूर्यमण्डलं भवति । कथमेतद्भवतीति तत् अन्तरद्वारे स्वयमेव दर्शयिष्यति । अर्थतान्येव मण्डलानि क्षेत्रविभागपूर्वकं द्विना विभज्योक्त संख्या पुनरपि प्रकाशयन् आह-जवृदीवे' इत्यादि, 'जंबूद्दीवे णं भंते ! दीवे' हे भदन्त जम्बूद्वीपनामके द्वीपे 'केवइयं ओगाहित्ता' कियन्तं कियसंख्यकं कियतामाणकं क्षेत्र स्थानमवगाह्यानगादनं कृत्वा केवइया दरमंडला पण्णचा' कियन्ति कियत्संख्यकानि सूर्यमण्डलानि प्रज्ञशानि कथितानीति प्रश्नः भगवानाह-गोयमे त्यादि, बायोमा' हे गौतम ! 'जयद्दीवेणं दीवे' जग्वृद्वीपे खलु द्वीपे मध्यजम्वृद्वीपे इत्यर्थः 'असीयं जोयणसयं ओगाहिना' अशीतं योजनानम् अशीत्यपि योजनानां शतमवगाय 'एत्य णं दय का अन्तर प्रतिपादित होनेवाला है फिर वह नहीं बन सकेगा इसलिये मण्डल के जैसा ही यहां मण्डल कहा गया जानना चाहिये वास्तविक रूपमें मण्डलता नहीं जाननी चाहिये इस प्रश्न के उत्तर में प्रभु कहते हैं-'गोयमा! एगे चउरसीए मंडलराए पण्णत्ते' हे गौतम ! १८४ सूर्यमण्डल कहे गये हैं ! यह कैसे होते है ? इस बातका कथन सूत्रकार अन्तर द्वार में स्वयं करने वाले हैं। . अब इन्हीं मण्डलों को क्षेत्र विभागपूर्वक दो प्रकार से विभक्त करके उक्त संख्या के विषय में प्रश्न करते हुए गौतमस्वामी प्रभु से ऐसा पूछते हैं-'जंबूदीवे णं भंते ! दीवे केवइयं ओगारिता केवइया सरलंडला पण्णत्ता' हे भदन्त ! जम्बू द्वीप नामके द्वीप में कितने क्षेत्र को अवगाहित करके फितने मूर्यमंडल कहे गये हैं ? इसके उत्तर में प्रभु कहते हैं-'गोगया! जंबुद्दीवेणं दीवे असीयं जोयणसयं ओगाहित्ता एत्थणं पण्णही सूरमंडला पण्णत्ता' हे गौतम ! जम्बूदीप नामके મંડળતા આવી શકે છે. આ જાતની મંડળતા તેમાં આવવાથી પૂર્વમંડળની અપેક્ષાએ જે ઉત્તરમંડળના પેજન દ્વયનું અંતર પ્રતિપાદિત થનાર છે તે પછી તે બનશે નહિ. એથી • મંડળની જેમ જ અહીં મંડળ કહેવામાં આવ્યું છે. આમ જાણી લેવું જોઈએ. વાસ્તવિક ३५भा मत तवी नो नदि से प्रश्न याममा प्रभु ४९ छ-'गोयमा ! एगे चउरसीए मंडलसए पण्णत्ते' 3 गौतम ! १८४ सूम'। ४तामा माता छे. सेवी રીતે સંભવી શકે તેમ છે? આ વાતનું કથન સૂવકાર અંતર કારમાં સ્વયમેવ કરનાર છે. * * હવે એજ મંડળને ક્ષેત્ર વિભાગપૂર્વક બે પ્રકારથી વિભક્ત કરીને ઉક્ત સંખ્યાના , ' स भा प्रश्न ४२di गौतमस्वामी प्रभुन म जतन प्रश २ छ , 'जंबूद्दीवेणं भंते । दीवे केवइयं ओगा हत्ता केवइया सूरमंडला पण्णत्ता मत ! पूदी नाम द्वीपमा । ક્ષેત્રને અવગાહિત કરીને કેટલા સૂર્યમંડળ કહેવામાં આવેલા છે? એના જવાબમાં પ્રભુ '४ छ. 'गोयमा ! जंवूदीवेणं दीवे असीय जोयणसय ओगाहित्ता पत्थ णं पण्णट्ठी सूरमंडला
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy