SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका, टीका-सप्तमवक्षस्कारः सू. २ सूर्यमण्डलनिरूपणम् गौतम ! जम्बूद्वीपे द्वीपे अशीतं योजनशतमगाह्यात्र खलु पंचपष्ठिः सूर्यमण्डलानि प्रज्ञप्तानि । लवणे खल्ल भदन्त समुद्रे कियन्तमवगाह्य कियन्ति सूर्यमण्डलानि प्रज्ञप्तानि, गौतम ! लवणे समुद्रे त्रीणि त्रिंशत् योजनशतान्यवगाह्यात्र खलु एकोनविंशतितमं सूर्यमण्डलशतं प्रज्ञप्तम्, एवंमेव सपूर्वापरेण जंबद्वीपे द्वीपे लवणे च समुद्रे एकं चतुरशीतं सूर्यमण्डलशतं भवतीत्याख्यातम् । सर्वाभ्यन्तरात् खलु भदन्त सूर्यमण्डलात् कियत्या अबाधया सर्वबाह्यं सूर्यमण्डलं प्रज्ञसम् गौतम ! पंचदशोत्तरं योजनशतमवाधया सर्ववाह्य सूर्यमण्डलं प्रज्ञप्तम् । सूर्यमण्डलस्य खल भदन्त सूर्यमण्डलस्य च कियदवाधया अन्तरं प्रज्ञप्तम् , गौतम ! द्वे योजने अवाधया अन्तरं प्रज्ञसम् । सूर्यमण्डलं खलु भदन्त कियदायामविष्कंभेन कियत्परिक्षेपेणं कियद्वाहल्येन प्रज्ञप्तम्, गौतम ! अष्टचत्वारिंशत् एकषष्टिभागान् योजनस्यायामविष्कंभाभ्याम् तस्त्रिगुणं सविशेष परिक्षेपेण चतुर्विंशतिरेकपष्टिभागान् योजनस्य बाहल्येन प्रज्ञप्तमिति ॥ सू० २.॥ टीका-अत्र चत्वारि द्वाराणि प्रथमं मंडलं द्वारम्, द्वितीयमंतरालद्वार, तृतीयमायामविष्कभं, चतुर्थं वाहल्यद्वारम् । 'कडणं भंते' इत्यादि, 'कइणं भंते ! सूरमंडला पण्णत्ता' कति कियत्संख्यकानि खलु भदन्त ! सूर्यस्य मण्डलानि प्रज्ञतानि कथितानि, तत्र मण्डलनाम दक्षिणायनमुत्तरायणं कुर्वतो द्वयोः सूर्ययोः स्वप्रमाण चक्रवालविष्कम्भं प्रतिदिनं भ्रमिक्षेत्र स्वरूपमेव मण्डलत्वकथनं तु मंडलसदृशत्वादेषाम् नतु वस्तुतो मण्डलत्वम् यतो मंडल प्रथमक्षणे यत्क्षेत्र व्याप्तं तत्समश्रेण्येव यदि पुरः क्षेत्र व्याप्नुयात् वास्तविकीमण्डलता स्यात् एवं सति पूर्वमंडलापेक्षया यदुत्तरमंडलस्य योजनद्वयमन्तरं प्रतिपादयिष्यति तत् न टीकार्थ-गौतमस्वामी ने इस सूत्र द्वारा प्रभु से ऐसा पूछा है-'कइणं भंते ! सूरमंण्डला पण्णत्ता' हे भइन्त ! सूर्य मण्डल कितने कहे गये हैं ? दक्षिणायन और उत्तरायण करने वाले दो सूर्यों का प्रतिदिन का जो भ्रमिक्षेत्र स्वरूप स्वप्रमाण चक्रवाल विष्कम्भ है वहीं मण्डल शब्द से कहा गया है इस भ्रमिक्षेत्र को जो मण्डल शब्द से कहा गया है उसका कारण इस क्षेत्र का मण्डल के जैसा होना है वास्तव में यहां मण्डलता नहीं है क्योंकि मण्डल के प्रथम क्षण में जो क्षेत्र व्याप्त होता है वह यदि समणि में होता हुआ आगे के क्षेत्र को वह व्याप्त करता है तो वास्तविक रूप से मण्डलता उसमें आसकती है इस तरह की मण्डलता उसमें आने पर पूर्व मण्डल की अपेक्षा जो उत्तरमण्डलका योजन Atथ-गौतमे ॥ सूत्र 3 प्रभुने तन प्रश्न ध्या छ 'कइण भंते ! सूरमंडला पण्णत्ता' म | सूर्य भी रक्षा उपामा · मावा छ ? ६क्षिायन भने ઉત્તરાયણ કરનારા બે સૂર્યોનું પ્રતિપાદનનું જે ભ્રમિક્ષેત્ર સ્વરૂપ સ્વપ્રમાણુ ચક્રવાસ વિશ્કેલ છે તેજ મંડળ શબ્દથી કહેવામાં આવેલ છે. આનું કારણ આ ક્ષેત્રનું મંડલવ થવું છે. ખરેખર અહીં મંડળતા નથી કેમકે મંડળના પ્રથમક્ષપામાં જે ક્ષેત્ર વ્યાપ્ત થાય છે જે તે સમણિમાં થઈને આગળના ક્ષેત્રને વ્યાપ્ત કરે છે, તે વારતવિક રૂપમાં તેમાં ज०२
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy