________________
२६४
जम्बूद्वीएमबक्षिस इति । लक्खणसंपच्छरेणं भंते ! काविहे पन्नते? गोयमा! पंचविहे पन्नत्ते तं जहा
समयं णक्खत्ता जोगं जोयंति समयं उजुपरिणागति । णच्चुण्हणा इसीओ बहृदओ होइ णखत्ते ॥१॥ ससि समगपुण्णमासिं जोएंति विसमचारिणखत्ता। कडुओ बहूदओय तमाहु संघच्छरं चंदं ॥२॥ विसमं पवालिणो परिणमंति अणुजूसु दिति युप्फपलं। वासं न सम्भवासइ तमाहु संवच्छर कम् ॥३॥ पुढवीदगाणं च रसं पुटफफलाणं च देइ आइच्चो। अप्पेण वि वासेणं सम्म निष्फजए सरसं ॥४॥ आइच्च तेयतविया खणलवदिवसा उजूपरिणमंति। पूरेइय णिष्णप्पले तमाहु अभिवद्धियं जाण ॥५॥ सणिच्छरसंवच्छरेणं भंते ! कइविहे पन्नले ? गोयमा ! अट्ठावि. सइबिहे पन्नत्ते तं जहा
अभिई सवणे धणिछा सयभितया दोय होति भवया। रेवइ अस्सिणी भरणी कत्तिया तह रोहिणी चेव ॥१॥
जाव उत्तराओ आसाढाओ जं वा सणिञ्चरे महग्गहे तीलाए संवच्छरेहिं सभाणेइ, सेत्तं लणिच्छरसंतच्छरे ति । सू० १७॥
छाया-कति खलु भदन्त ! संवत्सराः गज्ञताः ? गौतम ! पञ्च संवत्सरा: प्रज्ञप्ता, तद्यथा-नक्षत्रसंवत्सरः १, युगसंवत्सरः प्रमाणसंवत्सरः ३ लक्षणसंवत्सरः ४, शनिश्चरसंवत्सरः ५, नक्षत्रसंवत्सरः खलु भदन्त ! कतिविधः प्रज्ञप्तः ? गौतम! द्वादशविधः प्रज्ञप्तः तद्यथा-श्रावणो भाद्रपदः अश्विनो याबदापाढः यंत्रा वृनस्पति महाग्रहा द्वादशभिः संवत्सरः सर्वगक्षमण्डलं समानयनि सोऽयं नक्षत्रसंवत्सरः। युगसंवत्सरः खलु भदन्त ! कति. विधः प्रजातः गौतम! पञ्चविधः प्रज्ञप्ता तद्यथा-चन्द्रश्चन्द्रः अभिवद्धिनः चन्द्रो ऽभिवद्धितश्ववेति । अयमस्य खलु भदन्त ! चन्द्रमंवत्सरस्य कतिपतीणि प्रजातानि ? गौतम! चतुर्विंशतिः पर्माणि प्रज्ञप्तानि; द्वितीयस्य खलु भदन्त ! चन्द्रसंवत्सरस्य कतिपर्याणि प्रज्ञप्तानि गौतम ! चतुर्दिशतिः पर्वाणि प्रज्ञप्तानि, एवं पृच्छा तृतीयस्य, गौतम ! पडू