SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ २६३ प्रकाशिका टीका-सप्तमवक्षस्कारः रु. १७ संवत्सरभेदनिरूपणम् सम्पति-प्रकरणप्नुपसंहरबाह-'इच्चेसा' इत्यादि, 'इञ्चेसा' इत्येषा अनन्तरपूर्वकथित स्वरूपा 'जंबुद्दीवपन्नत्ती' जम्बूद्वीपप्रज्ञप्तिः प्रथमद्वीपस्य यथावस्थितस्वरूपनिरूपिका प्रकरणपद्धतिः अस्मिन् उपाङ्गे कथिता, चन्द्रप्रज्ञप्तिः चन्द्राधिकारप्रतिवद्धा पदपद्धतिः वस्तु समासेन वस्तूनां मण्डलसंख्यादीनां समासः चन्द्रज्ञति महाशास्त्रापेक्षया संक्षेपः वेन समाप्ता भवतीति ।। सू० १६॥ एतेषां ज्योतिष्कदेवानां सूर्यचन्द्र नक्षत्रपतारारूपाणां चारविशेषात् संवत्सरविशेषाः प्रदर्तन्ते इति संवत्सर भेदं प्रश्नयामाह-व इणं भंते !' इत्यादि, मूलम्-कणंभंते संबच्छरा पण्णता? गोयमा पंच संबच्छरा पण्णता? तं जहा-णक्खत्तसंवच्छरे जुगसंसच्छरे पमाणसंवच्छरे लक्खणसंवच्छरे सणिच्छरसंवच्छरे । णक्खत्तसंबच्छरेणं भंते | कइविहे पन्नत्ते ! गोयमा! दुवालसविहे पन्नत्ते तं जहा-सावणे अहवए आसोए जाव आसाढे जंवा बिहप्फई महग्गहे दुवालसेहिं संबच्छरेहिं रूषणवत्तमंडलं समाणेइ सेत्तं णक्खत्तसंवच्छरे जुगसंवच्छरेणं भंते ! काविहे पन्नते ? गोयमा ! पंचविहे पन्नत्ते तं जहा-चंदे चंदे अभिवद्धिए चंदे अभिवद्धिए चेवेत्ति। पढमस्स णं भंते ! चंदसंवच्छरस्स कइ पठना पन्नत्ता ? गोयना! चोवीसं पव्वा पन्नत्ता, वितीयस्त णं भंते ! वंदसंदच्छरस्म कइ पव्वा पन्नत्ता ? गोयमा ! चउवीसं पवा पन्नत्ता, एवं पुच्छा, तईयल्स, गोयमा ! छब्बीसं पव्वा पन्नत्ता, चउत्थस्त चंदसंवच्छरस्त चोवीसं पत्रा, पंचमस्सणं अहि. वद्धियस्स छब्बीसं पवा पन्नत्ता, एवामेव सपुत्वावरेणं पंच संवच्छरिए जुए एगे चउठवीसे परसए पण्णत्ते से जुगसंवच्छरे । पमाणसंवच्छरेणं भंते ! लइविहे पन्नत्ते ? गोयमा! पंचविहे पन्नत्ते तं जहाणखत्ते१ चंदे२ उऊ३ आइच्चे४ अभिवद्धिए५, से पमाणसंवच्छरे में विस्तार से प्रकट कर दिया गया है वैसा वह सब इस उपाङ्ग में कथित चन्द्र प्रज्ञप्ति के चन्द्र मंडल संख्या आदि के संक्षेप कथन से इश चन्द्र प्रज्ञप्ति को समाप्त किया गया है ॥ ० १६ ॥ સવિસ્તૃત પ્રકટ કરવામાં આવેલું છે તેવું જ બધું આ ઉપાંગમાં કથિત ચન્દ્રપ્રજ્ઞપ્તિના ચન્દ્રમંડળ સખ્યા વગેરેના સંક્ષેપકથનથી–આ ચન્દ્રપ્રજ્ઞપ્તિને અને સમાપ્ત કરવામાં આવેલ છે. સૂ૦ ૧દા
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy