SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू. १६ सूर्यस्योदयास्तमननिरूपणम् वासाणं पढमे समए पडिवजाइ तहेव जाव पडिज्जई' यदा खल्लु जम्बूद्वीपे द्वीपे मन्दरस्य दक्षिणाई-दक्षिणभागे वर्षाणां प्रथमः समयः प्रतिपद्यते-भवति तथैव यावत् प्रतिपद्यते यदा उत्तरमागे वर्षाणां प्रथमः समयो भवति तदा खलु मन्दस्य पूर्वस्या पश्चिमाया मनन्तरपुरस्कृतसमये वर्षाणां प्रथमः समगो भरतीति । 'जयाणं मंते ! जंबुद्दीवे दीवे मंदरम्स पव्ययस्स पुरस्थिमेण यदा खल्ल भदन्त ! जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य पूर्वण पूर्वस्यां दिशि 'वासाणं पढगे समए पडिवज्जइ' वर्षाणां सम्बन्धी प्रथम आद्यः समयः प्रतिपद्यते भाति 'तयाणं पचत्थिमेणवि वासाणं पढमे सपए पडिवजई' तदा खल्लु जम्बूद्वीपे द्वीपे मन्दरस्य पश्चिमेऽपि वर्षायाः प्रथमः समयः प्रतिपद्यते भवति, 'जयाणं पञ्चस्थिमेणं वासा पढमे समए' यदा खलु पश्चिमेन पश्चिमभागे वर्षाणां प्रथमः समयो भवति, 'तयाणं जाव मंगरस पव्वयस्स उत्तरदाहिणेणं अणंतरपच्छाकड समयंसि वासाणं पढमे समय पडिवण्णे हीवे दीचे दाहिणद्धे वासाणं पढभे समए पडिवज्जइ, तहेव जाव पडिवज्जई' जब जंबुद्धीप नामके द्वीप में मन्दरपर्यंत के दक्षिण भाग में वर्षों कालका प्रथम समय होता है तब उत्तर भाग मे भी, वर्षा कालका प्रथम भाग होता है और जब उत्तर भाग में वर्षा कालका प्रथम समय होता है तब मन्दर पर्वतकी पूर्व और पश्चिमदिशा में अनन्तर पुरस्कृत समय में अव्यवहित रूप से आगे आने वाले भविष्यत्कालमें वर्षाकालका प्रथम समय होता है 'जयाणं भंते ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्ल पुरस्थिमेणं' हे भदन्त ! जय जम्बूद्वीप नामके द्वीप में मन्दर पर्वत की पूर्व दिशा मे 'चासाणं पढमें समए पडिबज्जई वर्षाकालका प्रथम समय होता है 'तयाणं पच्चस्थिमेण वि वासाणं पढमे समए पडिवज्जइ' तब जम्बू. द्वीप नामके द्वीपमें मन्दर पर्वत की पश्चिम दिशामे भी वर्षा कालका प्रथमसमय होता है 'जयाणं पच्चत्थिमेणं बासाणं पढ़मे समए' और जब पश्चिमदिशा में वर्षा कालका प्रथम समय होता है 'तयाणं जाव मंदरस्स पव्वयस्स उत्तर पडिवज्जइ, तहेब जाव पडिवज्जई' या पूदी५ नाम दीपभां, म२५ तना दक्षिणભાગમાં વર્ષાકાળને પ્રથમ સમય હોય છે ત્યારે ઉત્તરભાગમાં પણ વર્ષાકાળને પ્રથમ ભાગ હોય છે અને જ્યારે ઉત્તરભાગમાં વર્ષાકાળને પ્રથમ સમય હોય છે ત્યારે મંદરપર્વતની પૂર્વ અને પશ્ચિમ દિશામાં અનંતર પુરસ્કૃત સમયમાં અવ્યવહિત રૂપથી આગળ भावना। भविष्य मा वर्षा प्रथम समय डाय छे. 'जयाणं भंते ! जंबहीवे दी मंदरस्त पव्वयस्स पुरस्थिमेणं ३ मत ! न्यारे दी५ नाम द्वीपमा भइरपतनी हम वासाणं पढमे समये पडिबज्जई' |ने प्रयभ समय डाय छे. 'तयाणं पच्चत्थिमेण वि वासाणं पढमे समर पडिवज्जई' त्यारे भूदी५ नाम दीपभा महरपतनी पश्चिमहिशामा ५४ वर्षाने प्रथम समय डाय छे. 'जयाणं पच्चरिथमेणं वासाणं पढने समए' भने न्यारे पश्चिमाहिम aftml प्रथम समय हाय छे 'तयाणं जाब मंदरस्स
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy