SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ ર जम्बूदीपप्रति वज्जई' यदा दक्षिणभागे वर्षाणां प्रथमः समयः प्रतिपद्यते भवति तदा खलु मन्दर पर्वतस्योत्तरभागेsपि वर्षाणां चतुर्मासप्रमाणवर्षाकालस्य सम्बन्धी प्रथमः- आद्यः समयः क्षणः प्रतिपद्यतेभवति, 'जपाणं उत्तरद्धे वासाणं पढमे समए पडिवज्ज३' यदा खलु उत्तरभागे वर्षाकालस्य संवन्धी प्रथमः समयो भवति 'तयाणं जंबुद्दीवे दीवे मंदरस्त पश्चयरूप पुरत्थिमपञ्च त्थिमेणं' तदा तस्मिन् काले यस्मिन्काले मन्दरस्य पर्वतस्य दक्षिणे भागे उत्तरभागे च वर्षाकालस्थ प्रथमः समयो भवति, तदा तस्मिन्‌काले जम्बूद्वीपे द्वीपे मन्दरपर्वतस्य पूर्वपश्चिमेन - पूर्वस्यां पश्चिमायां च दिशि 'अनंतर पुरेक्खडमयंसि वासाणं पढमे रामए पडिबाई' अनन्तर पुरस्कृते समये वर्षाणां प्रथमः समयः प्रतिपद्यते तत्र अनन्तरो व्यवधानरहितः सच दक्षिणार्द्धवर्षा प्रथमतापेक्षया सचातीतोऽपि स्यादत आह- पुरस्कृतः पुरोवर्ती भविष्यन् इत्यर्य इति प्रश्नः, भगवानाह - 'हंता' इत्यादि, 'हंता गोयमा' हन्त गौतम ! 'जयाणं जंबुद्दीवे दीवे दाहिणद्धे भाग में भी चतुर्मास प्रमाण वर्षाकाल का प्रथम क्षण-आय समय लगता है ? 'जयाणं उत्तरद्वे वासाणं पढमे समए पडिवज्जइ' जब उत्तरार्द्ध में - उत्तर भाग में वर्षाकाल सम्बन्धी प्रथम समय होता है 'तमाणं जंबुद्दीचे दीवे मंदरस्स पव्वयस्स पुरत्थिमपच्छत्थिमेणं' तब उसकाल में जब कि मन्दर पर्वत के उत्तर भाग में और दक्षिणभागमें प्रथम समय होता है जम्बूद्वीप नामके द्वीपमें मन्दर• पर्वत की पूर्व और पश्चिम दिशा में 'अनंतर पुरेक्खड समयंसि वासाणं पढमे समए पडिवज्जद्द' अनन्तरपुरस्कृत समय में वर्षा काल सम्बन्धी प्रथम समय होता है ? व्यवधान रहित समय का नाम अनन्तर समय है और पुरस्कृत समय का नाम - अव्यवहित आगे के समय का नाम - पुरस्कृत समय है दक्षिणार्ध वर्षा की प्रथमता की अपेक्षा से समय को अव्यवहित कहा गया है इसके उत्तर में प्रभु कहते हैं - 'हंता, गोयमा !' हां गौतम ! ऐसा ही होता है अर्थात् 'जयाणं जंबु समए पडिवज्जइ' त्यारे भंडरपतिना उत्तर बागमां पशु यतुर्मास प्रभाणु वर्षाभणनी प्रथम क्षणु-याद्य समय लागे छे. 'जयाणं उत्तरद्धे वासाणं पढमे समए पडिवज्जइ' न्यारे उत्तरार्द्ध'भां-उत्तरभागभां- वर्षाक्षण संबंधी प्रथम सभय होय छे. 'तयाणं जंबुद्दीवे दीवे मंदरस्स पश्वयस्स पुरत्थिमपच्चत्थिमेणं' त्यारे ते अमां ने समये भंढरपर्वतना उत्तरભાગમાં અને દક્ષિણભાગમાં પ્રથમ સમય હોય છે. ત્યારે જબુદ્રીપ નામક દ્વીપમાં મંદરपर्वतनी पूर्व रमने पश्चिमहिशाभां 'अनंतर पुरेक्खडसमयंसि वासाणं पढमे समए पडिवज्जई ' અનંતર પુરસ્કૃત સમયમાં વર્ષીકાળ સધી પ્રથમ સમય હોય છે ? વ્યવધાન રહિત સમયનું નામ અનંતર સમય છે અને પુરસ્કૃત સમયનું નામ અવ્યવહિત, આગળના સમયનું નામ પુરસ્કૃત સમય છે. દક્ષિણાવર્ષાની પ્રથમતાની અપેક્ષાએ સમયને मव्यवहित उडेवामां आवे छे? सेना वामभां अलु आहे हे- 'हंता, गोयमा !' si, गौतम ! थाय छे भेटते हैं 'जयाणं जंबुद्दीवे दीवे दाहिणद्धे वासाणं, पढमे समए
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy