SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू. १६ सूर्यस्योदयास्तमननिरूपणम् २४३ तदा मेरोः पूर्वपश्चिम भागेऽष्टादशहूर्तप्रमाको दिवसो भवतीति, एवं प्रकारेण क्षेत्रपरावृत्या दिवसानिप्रमाणविषये प्रश्नोत्तरवाक्यस्य समन्वयं कृत्वा सर्व राज्यम् ज्ञातव्यम् इति सामान्यतो दिवसरात्रिविनान इति । अत्र खलु सूर्यस्य चतुरशीत्यधिकं मण्डलशतं भवति, तत्र किळ जम्बूद्वीपमध्ये पञ्चपष्टिमण्डलानि भवन्ति एकोनविंशत्यधिकं च शतं मण्डलांना लवणस द्रषध्ये भवति, तत्र यदा सूर्यः सर्वाभ्यन्तरमण्डले तदाऽष्टादशमुहूर्तप्रमाणको दिवसो भवति, यदा तु सर्ववाह्ये सण्डले तदाऽष्टादशहूर्तप्रमाणको दिवसो भवति, ततश्च द्वितीयमण्डलादारभ्य प्रतिमण्डल द्वाभ्यां मुहूत्तकपष्टिभागाभ्यां दिवसस्य वृद्धौ व्यशीत्यधिकशततममण्डले पड़ मुहूर्ता वर्द्धन्ते इत्येवं प्रकारेणाष्टादशमुहूर्त प्रमाको दिवस उत्कर्षतो भवति अत एव तदा द्वादशहूर्ता रानि भवति त्रिंशन्गुहूर्तमात्रप्रमाणकत्वादेवाहोरात्रस्य एषु यदा अष्टादशमुहूत्तों दिवस स्तदा द्वादशमुहूत्ती रात्रि यंदातु द्वादशमुहूत्तों दिवस स्तदाऽष्टदशहूर्ता रानि भपतीति । सम्प्रति-दिवसरायोवृद्धिहासविपये प्रश्नयनाह-'जयाणं भलै' इत्यादि, 'जयाणं भंते ! जंबुद्दीवे दोवे' यदा खल भदन्त ! जम्बूद्वीपे द्वीपे-सर्वद्वीपमध्य जम्बूद्वीपे इत्यर्थः 'दाहिगद्धे अट्ठारस मुहुत्ताणंतरे दिवसे भवइ' दक्षिणा -मेरो दक्षिणभागे अष्टादशमुहूर्तानन्तरो दिवसो भवति, यदा खलु सर्वाभ्यन्तरमण्ड लानन्तरे मण्डले सूर्य भवति तदा मुहूर्त्तकषष्टि भागद्वयहीनोऽष्टादशमुहूत्तों दिवसे भवति स चाष्टादशमुहूदिनन्तरोअष्टादशमुहूर्तानन्तर इति कथ्यते इति । 'तयाणं उत्तरद्धे वि अट्ठारसमुहुत्ताणतरे दिवसे भवई' तदा खल्ल मन्दरपर्वतस्योत्तरार्द्ध-उत्तरमागेऽपि अष्टादशमुहूर्तानन्तरो दिवसो भवति 'जयाणं उत्त___ 'जयाणं भंते ! जंबुद्दीचे दीये' है बदन्त ! जन इस जम्बूद्वीप नामके द्वीप में 'दाहिणद्धे अट्ठारस मुहुत्ता गं दिबले अवह' भेरु के दक्षिण भाग में अठारह मुहूर्तानन्तर १८ मुहूर्त से कुछफम प्रमाण का दिवस होता है अर्थात् यहां जब सर्वाभ्यन्तर मंडल से अनन्तर मण्डल में सूर्य होता है जाता है तब एक मुहूर्त के ६१ भागों में से भाग हीन अठारह मुल का दिन होता है सो वही दीन अष्टादश मुहूर्त से अनन्तर होने के कारण अष्टादश मुहूर्त से कुछकम प्रमाण घाला होने के कारण अष्टादश मुहानन्तर कहा गया है 'तयाणं उत्तरद्धे वि अट्ठारसमुहुत्ताणतरे दिधले भवई तब मन्दर पर्वल के उत्तर दिग्भाग में भी १८ મુહૂર્તને દિવસ થાય છે. ત્યારે ૧૨ મુહૂર્તની રાત્રિ થાય છે. અને જ્યારે ૧૮ સુહર્તાની रात्रि थाय छ त्यारे १२ मुडूत नाहिस थाय छे. 'जयाणं भंते ! जंबुद्दीवे दीवे' RE! न्यारे 20 श्री५ नाम दीपमा 'दाहिणद्धे अद्वारस मुहुत्ताणतरे दिवसे भवई' भेना દક્ષિણ ભાગમાં ૧૮ મુહૂર્તાનન્તર ૧૮ મુહૂર્ત કરતાં કંઈક કમ પ્રમાણને દિવસ થાય છે. એટલે કે અહીં જ્યારે સભ્યતરમંડળથી અનંતરમંડળમાં સૂર્ય ગતિ કરે છે ત્યારે એક મુહૂર્તના ૬૧ ભાગમાંથી ૨ ભાગહીન ૧૮ મુહૂર્તને દિવસ હોય છે. તે તેજ
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy