SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका - सप्तमवक्षस्कारः सू. १६ सूर्यस्योदयास्तमननिरूपणम् ૨૪ पूर्वसूर्य संमुखीनायामे वापरस्यां दिशि मण्डचारसंभवात् 'जयाणं पञ्चस्थिमेण दिवसे भवइ' यदा खलु पश्चिमायां दिशि दिवसो भवति 'तयाणं' तदा खलु 'जंबुद्दीवे दीवे' जम्बूद्वीपे द्वीपे सर्वद्वीपमध्यजम्बूद्वीपे इत्यर्थः 'मंदरस्स पव्वयस्स उत्तरदाहिणेणं राई भवई' मन्दरस्य मेरोः पर्वतस्योत्तरदक्षिणेन उत्तरस्यां दक्षिणस्यां दिशि रात्रि भवतीति प्रश्नः, भगवानाह - 'हंता' इत्यादि, 'हंता गोयमा' हंत गौतम ! 'जयाणं जंबुद्दीवे दीवे' यदा खलु जम्बूद्वीपे द्वीपे 'मंदर पत्र पुरस्थिमेणं जाव राई भवई' मन्दरस्य पर्वतस्य पूर्वेण पूर्वस्यां दिशि यावद्वात्रिर्भवति अत्र यावत्पदेन पूर्वस्यां दिवसो भवति तदा खलु पश्चिमायामपि दिवसो भवति, यदा खल पश्चिमायां दिशि दिवसो भवति तदा खलु जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्योत्तरस्यां दक्षिणस्यां चेति प्रश्नवाक्यस्य संग्रहो भवतीति उत्तरम् । 'जयाणं भंते ! जंबुदीवे दीवे' यदा खल भदन्त ! जम्बूद्वीपे द्वीपे 'वाहिणद्धे उकोसए अद्वारसमुहुते दिवसे भव' दक्षिणा मेरो ईक्षिणदिग् विभागे उत्कर्षतोऽष्टादशमुत्तौऽष्टादशमुहूर्त्तप्रमाणको दिवसः - दिनं भवति 'ताणं उत्तरद्धे वि अहारसमुहुत्ते दिवसे भवइ' तदा यस्मिन्काले मेरो दक्षिण भागेऽष्टादशमुहूर्त्त प्रमाणको दिवसो भवति तस्मिन्काले खलु उत्तरार्द्ध मेरोरुत्तर - भागेऽपि उत्कर्षनोऽष्टादशमुहूर्त्त प्रमाणको दिवसो भवति 'जयाणं उत्तरद्धे उक्कोसए अट्ठारसमुहुत्ते दिवसे भव' यदा खलु उत्तरार्द्ध मन्दरस्योत्तरभागे अष्टादशमुहूर्त्तप्रमाणको दिवसो भवति अत्र दक्षिणार्द्धे उत्तरार्द्धे चोभयत्रापि अर्द्धशब्दो भागवचन स्तेन मेरोर्दक्षिणभागे उत्तर भागे चेत्यर्थः अर्द्धशब्दस्य भागमात्रार्थत्वात् यदि कदाचित मेरो दक्षिणार्द्धे उतरार्द्धे च समग्र एव दिवसः स्यात् तदा कथं पूर्वेणापरेण च रात्रिः स्यादिति वक्तुं युज्येत - अर्द्धद्वयग्रहणेन और दक्षिण दिशा में १२ मुहूर्त प्रमाणवाली जघन्य रात्रि होती है । इस तरह क्षेत्र परावृति से दिवस रात्रि के प्रमाण विषय में प्रश्नोत्तर वाक्य का समन्वय करके सब अच्छी तरह से समझ लेना चाहिये सूत्र में जो उत्तरार्ध और दक्षि णार्ध ऐसे शब्द आये हैं मो वहां अर्ध शब्द भागका वाचक जानना चाहिये आधेका वाचक नहीं । सूर्य के १८४ मंडल होते हैं इनमें जम्बूद्वीप में ६५ मंडल हैं ११९ मंडल लवण समुद्र में हैं । सूर्य जब सर्वाभ्यन्तर मंडल में पहुंच कर गति क्रिया करता है तब दिवस १८ मुहूर्त का होता है और जब सर्वबाह्यપશ્ચિમદિશામાં ૧૮ મુહૂતના ઉત્કૃષ્ટ દિવસ હોય છે ત્યારે જમૂદ્રીપ નામક દ્વીપમાં સ્થિત સુમેરુપર્યંતની ઉત્તર અને દક્ષિણદૅિશામાં ૧૨ મુહૂત પ્રમાણવાળી જઘન્ય રાત્રિ હોય છે. આ પ્રમાણે ક્ષેત્ર પરાવૃત્તિથી દિવસ–રાત્રિના પ્રમાણુ વિષયમા પ્રગ્નેત્તર વાક્યના સમન્વય કરીને બધુ સારી રીતે સમજી લેવુ જોઈએ. સૂત્રમાં જે ઉત્તરા અને દક્ષિણાદ્ધ એવા શબ્દો આવેલા છે. અધ શબ્દ ત્યાં ભાગના વાચક છે, એવું જાણવુ' જોઈએ. અર્ધાના વાચક આ શબ્દ નથી. સૂર્યંના ૧૮૪ મડળાં હોય છે આમાં જ મૂઢીપમાં ૬૫ મડળા છે. ૧૧૯ મડળે લવસમુદ્રમાં છે. સૂય' જ્યારે સર્વાશ્યતર મડળમાં પહોંચીને ४० ३१
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy