SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रशसिस्ने २४० पक्षणापि मासेनापि, ऋतुनाऽपि एतेषां सर्वेषां यथा समयस्यामिलाप स्तथा भणितव्याः। यदा खलु भदन्त ! जम्बूद्वीपे द्वीपे हेमन्ता प्रथमः समयः प्रतिपय ते दथैव वर्षामामभिलाप स्तथैव हेमन्तेनापि ग्रीप्मेणापि भणितव्यः यावदुत्तरेण एवयेते त्रयेऽप, एतेषां त्रिंशदभिलापाः भणितव्याः। यदा खलु भदन्त ! जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य दक्षि. णाः प्रथममयनं प्रतिपद्यते, तदा खल्लु उत्तरार्द्धऽपि प्रथममयनं प्रतिपद्यते, यथा समयेनामिलाप स्तथैवायने नापि भणितव्यो यावदनन्तरपश्चात् कृतसमये प्रथममयनं प्रतिपन्नं भवति । यथाऽयनेनामिलाप स्तथा संवत्सरेणापि भणितव्यः युगेनापि वर्षशतेनापि, वर्ष सहस्रेगापि वर्षशतसहस्रेणापि, पूङ्गिनापि पूर्वेणापि त्रुटिताङ्गेनापि त्रुटितेनापि, एवं पूर्वर त्रुटितम् २ अडडम् २ अवरम् २ हहूकम् २ उत्पलम् २ पद्मम् २ नलिनम् २ अर्थनिपुणम् २ चूलिकंच २ शीर्षप्रहेलिकं च २ एल्योपमेनापि सागरोपमेणापि भणितव्यः । यदा खल भदन्त ! जम्बूद्वीपे द्वीपे दक्षिणाई प्रयमा अवसर्पिणी प्रतिपद्यते, तदा खलु उत्तरार्द्धऽपि प्रथमा अवाणी प्रतिपद्यते, यदा खलु उत्तरार्द्ध प्रथमा तदा खलु जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य पूर्वस्या पश्चिमायां नैवास्ति अवसर्पिणी नैवास्ति उत्सर्पिणी, अवस्थितः खलु तत्रकाल: श्रमणायुष्मन् ! हे गौतम ! तदेवोच्चारयितव्यं यावत् श्रमणायुष्मन ! यथा अवसर्पिण्या आलापको भणितः एवं उत्सर्पिण्या अपि भणितव्य इति । एतत्पर्यन्तं यावत्पदग्राह्य पञ्चमशतकीयप्रकरणस्य छाया ॥ सम्प्रति एतत्प्रकरणस्य व्याख्यानं प्रस्तूयते-तथाहि-अथोक्तक्षेत्र विभागानुसारेण रात्रिदिवसविभाग दर्शयितुमाह-'जयाण' इत्यादि, 'जयाणं भंते' यदा-यस्मिनकाले खलु भदन्त ! 'जंबुद्दीवे दीवे' जम्बूद्वीपे द्वीपे-सर्व द्वीपमध्य जम्बूद्वीपे इत्यर्थः 'दादिणद्धे दिवसे भवइ' दक्षि णाद्ध दक्षिणदिगु विभागे दिवसो भवति, 'तयाणं उत्तरद्धे वि दिवसे भवइ तदा खलु तस्मिन् समये उत्तराद्धेऽपि दिवसो गवति एफस्य सूर्यस्यैकस्यां दिशि मण्डलचारे अपरस्य मूर्यस्य १२ मुहूर्त की रात्रि होनी है । 'जयाणं भो ! जंधुद्दीवे दीवे मन्दस्स पव्वयस्स. पुरथिमेणं उक्कोप्सए अधारसमुहुत्ते दिवसे भवइ, जाव तथाणं जंबुद्दीवे दीवे दाहिणेण जावराई भवई' हे भदन्त ! जब जंबुद्वीप नामके द्वीप में अन्दर पर्वत की पूर्व दिशा में उत्कृष्ट अठारह मुहूर्त का दिवस होता है तब पश्चिम दिशा में भी १८ मुहर्तका उत्कृष्ट दिवस होता है और जब पश्चिम दिशा में १८ मुहूर्त का उत्कृष्ट दिवस होता है तय जम्बूद्धोप नामके द्वीप में स्थित सुमेरु पर्वत की उत्तर દ્વીપમાં મંદર પર્વતના પૂર્વ ભાગમાં અને પશ્ચિમ ભાગમાં જઘન્ય ૧૨ બાર મુહૂર્તની રાત્રિ होय छे. 'जयाणं भंते! जंबुद्दीवे दीवे मन्दरस्स पव्ययस्स पुरत्थिमेणं उनकोसए अद्वारस मुहुत्ते दिवसे भवइ, जाव तयाणं जंबुदीवे दीवे दाहिणेणं जाव राई भवई' है महत। ત્યારે જ બૂદીપ નામક દ્વીપમાં મંદર પર્વતની પૂર્વ દિશામાં ઉત્કૃષ્ટ ૧૮ મુહૂર્તને દિવસ હોય છે ત્યારે પશ્ચિમ દિશામાં પણ ૧૮ મુહૂર્તને ઉત્કૃષ્ટ દિવસ હોય છે અને જ્યારે
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy