SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका - सप्तमवक्षस्कारः सु. १६ सूर्यस्योदयास्तमननिरूपणम् २३९ जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य पूर्वस्यामुत्कर्पतोऽष्टादशमुहूर्ती दिवसो भवति यावत् तदा खल जम्बूद्वीपे द्वीपे दक्षिणस्यां यावद्वात्रिं भीति । यदा खलु भदन्त ! जम्बूद्वीपे द्वीपे दक्षिणार्द्ध अष्टादशमुहूर्त्तानन्तरो दिवसो भवति तदा खल उत्तरस्य म् अष्टादश मुहूर्त्तानन्तरो दिवसो भवति, यदा खलु उत्तर ऽष्टादशमुहूर्त्तानन्तरो दिवसो भवति तदा खलु जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य पूर्वस्यां सातिरेका द्वादशमुहूर्त्ता रात्रिर्भवति ? इंत गौतम ! यदा खल जम्बूद्वीपे द्वीपे यावद्रात्रिर्भवति यदा खल भदन्त ! जम्बूद्वीपे द्वीपे मन्दरस्य पूर्वस्या मष्टादशन्त दिवसो भवति तदा खलु पचिणायाम्० यदा खलु पश्चिमायां तदा खल जम्बूद्वीपे द्वीपे न्दरस्य पर्वतस्योत्तरस्यां दक्षिणस्यां सातिरेका द्वादशमुहूर्त्ता रात्रिति एवमेतेन क्रमेणोत्सारयितव्यम् । सप्तदशमुहूच दिवसः त्रयोदशमुहूर्त्ता रात्रिः सप्तदशमुहूर्त्तानन्तरो दिवसः सातिरेकत्रयोदश मुहूर्त्तारात्रिः षोडशमुहूर्ती दिवस चतुर्दशमुहूर्त्ता रात्रि: पोडशमुहूर्त्तानन्तरो दिवसः सातिरेक चतुर्दशमुहर्त्ता रात्रिः पञ्चदशमुहूर्ती दिवसः पञ्च. दशमुहुर्त्ता रात्रिः, पञ्चदशमुहूर्त्तानंवरो दिवसः सातिरेक पञ्चदशमुहूर्त्ता रात्रिः चतुर्दशमुहर्ती दिवस : पोडशसुहूर्त्ता रात्रिः चतुर्दशमुहूर्त्तानन्तरो दिवसः सातिरेकपोडशमुहूर्त्ता रात्रि र्भवति त्रयोदशमुहूर्त्ती दिवसः सप्तदशमुहूर्त्ता रात्रिः त्रयोदशमुहूर्त्तानन्तरो दिवसः सातिरेक सप्तदशमुहूर्त्ता रात्रिः । यदा खलु भदन्त ! जम्बूद्वीपे द्वीपे दक्षिणादें जघन्यो द्वादशमुहूर्ती दिवसो भवति तदा खलु उत्तराद्धेऽपि, यदा खलु उत्तरार्द्धेऽपिं० तदा खल जम्बूद्वीपे द्वीपे मन्दरस्य पूर्वस्यां पश्चिमायाम् उत्कृष्ट अष्टादशमुहूर्त्ता रात्रिर्भवति ? हंत गौतम ! एवमेवोच्चार चितव्यं यावद् रात्रिर्भवति । यदा खलु भदन्त ! जम्बूद्वीपे द्वीपे मन्दरस्य पूर्वस्यां जघन्यो द्वादशमुहूर्त्ती दिवसो भवति तदा खलु पश्चिमायामपि यदा खलु पश्चिमायामपि तदा खलु जम्बूद्वीपे द्वीपे मन्दरस्यो तरस्यां दक्षिणस्यामुकृष्टा अष्टादशमुहूर्त्ता रात्रिर्भवति : इन्त गौतम ! यावद्रात्रि वति, यश ख भदत ! जम्बूद्वीपे द्वीपे दक्षिणा वर्षाणां प्रथमः समयः प्रतिपद्यते, तदा खल उतरार्द्धेऽपि वर्षाणां प्रथमः समयः प्रतिपद्यते यदा खल उत्तरार्द्धेऽपि वर्पाणां प्रथमः समयः प्रतिपर्ध मे तदा खलु जम्बूद्वीपे द्वीपे मन्दrer area पूर्वस्यां पश्चिमाया मनन्तरपुस्कृतसमये वर्षाणां प्रथमः समयः प्रतिपद्यते हन्त गौतम ! यदा स भदन्त ! जम्बूद्वीपे द्वीपे दक्षिणा वर्षाणां प्रथमः समयः प्रतिपद्यते तथैव यावत् प्रतिपद्यते । यदा खलु भदन्त ! जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य पूर्वस्यां वर्षाणां प्रथमः समयः प्रतिपद्यते तदा खलु पश्चिमायामपि वर्षाणां प्रथमः समयः, यद्दा खलु पश्चिमायां वर्षाणां प्रथमः समयः तदा खलु यावन्मन्दरस्य पर्वतस्योदक्षिणेचये वर्षाणां प्रथमः समयः प्रतिपन्नो भवति, हन्त गौतम ! यदा खल भदन्त ! जम्बूद्वीपे द्वीपे मन्दरस् य पर्वतस्य पूर्वस्याम् एवमेव सर्व मुच्चारयतव्यम् यावत् प्रतिपन्नो भवति । एवं यथा समयेनाभिलाषो भणितो वर्षाणां तथा आवलि - कयाऽपि भणितव्यः । आनतप्राणतेनापि, स्वोकेनापि लवेनापि मुहूर्त्तनापि अहोरात्रेणापि,
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy