SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ २२६ ___ जम्बूद्वीपप्रकासन वि, थोवेण वि, लवेण वि, मुहत्तेग वि, अहोरत्तेण वि, पक्खेण वि, मासेण वि, उऊण वि, एएसि सव्वेसिं जहा समयस्स अमिलायो तहा भाणियव्यो । जयाणं भंते ! जंबुद्दीवे दीवे हेमंताणं पढमे समए पडिवज्जा, जहेव वासाणं अभिलायो तहेव हेमंताण वि, गिम्हाण वि, भाणियन्यो जाव उत्तराण वि, एवं एए तिण्णि वि, एतेसि तीसं आलावगा भाणियव्या । जयाणं भंते ! जंबुद्दीवे दीवे मंदरस्स पन्धयस्स दाहिणद्धे पढमे अयणे पडिवज्जइ तयाणं उत्तर वि पढमे अयणे पडिवज्जइ जहा समएणं अभिलावो तहेव अयणेण वि भाणियव्यो, जाव अणंतरपच्छाकडसमयंसि पढ मे अयणे पडिवण्णे भवइ, जहा अयणेणं अभिलावो तहा संघच्छरेण वि भाणियब्यो, जुएणवि वाससपण वि वास महस्सेण वि वाससयसहस्सेणवि पुव्वंगेग वि पुव्वेणावि तुडियंगेण वि तुडिएण वि, एवं पुव्वे पुब्बांगे तुडिए तुडियंगे अववे अश्वांगे हुहुए हुहूयंगे उप्पले उप्पलांगे पड मे पडमंगे णलिगे णलियंगे अत्थणिउरे २ अडए२ णउए२ पउएभ२ चुलिएअ२ सीसपहेलिय२ पलिभोवमेणवि सागरोवमेणवि भाणियब्यो । जयाणं भंते ! जंबुद्दीवे दीवे दारिणद्धे पढमामोसप्पिणी पडिवज्जइ तयाणे उत्तरद्धे वि पढमा ओसप्पिणी पडिबज्जइ जयाणं उत्तरद्धे पढमा तयाणं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरथिमपच्चरिथमेणं णेवत्थि ओसप्पिणी णेवतिय उस्सपिणी अवट्टिएणं तत्थ काले पण्णत्ते समणाउसो !, हंता गोयमा ! तं चेव उच्चारेयव्वं जाव समणाउसो ! जहा ओस्सप्पिणीए आलावगो भणियो एवं उस्सप्पिणीए वि, भाणियन्वो त्ति' एतत्पर्यन्तं पञ्च मशतकप्रथमोदेशकप्रकरणस्य मूलं यावत्पदेन गृह्यते । (अस्य च्छाया-यदा खलु भदन्त ! जम्बूद्वीपे द्वीपे दक्षिणार्धे दिवसो भवति तदा खलु उत्तरार्द्धऽपि दिवसो भवति, यदा खलु यहां प्रकट करते हैं वह प्रकरण इस प्रकार से हैं-'जयाणं भंते ! जंबुद्दीवे दीवे दाहि णद्धे दिवसे भवड तयाणं उत्तरद्धे वि दिवसे अवई' गौतमस्वामी ने प्रभु से ऐसा पूछा है-हे भदन्त ! जब इस जम्बू द्वीप नामके द्वीपमें दक्षिणार्द्ध में दक्षिणदि. ग्भाग में दिवस होता हैं तो क्या तब उत्तरार्ध में भी दिवस होता है ? 'जयाणं भंते ! उत्तरद्धे दिवसे भवइ, तयाणं जंबुद्दीचे दीये मंदरस्स पव्वयस्स पुरस्थिमपच्चत्थिमेणं राई भवई हे भदन्त ! जव उत्तरार्ध में दिवस होता है तो क्या तव इस जंबूदीप नामके दीप में मंदर पर्वत की पूर्व पश्चिम दिशा में रात्रि होती तत्थ काले पण्णत्ते समणाउसो' 20 सूत्र सुधा मी असा ४२वु नये. जासुमो . भाट समे ते २ मत्र प्र४८ ४ीय छी. ते ५४२११ मा प्रभारी छ-'जयाणं भंते ! जंबुद्दीवे दीवे दाहिणद्वे दिवसे भवइ तयाणं उत्तरद्धे वि दिवसे भवई' गौतमस्वामी प्रभुने એવી રીતે પ્રશ્ન કર્યો છે—કે ભદંત | જ્યારે આ જંબુદ્વીપ નામક દ્વીપમાં, દક્ષિણાદ્ધમાં, हक्षिए भागमा हिवस डोय छे त्यारे शु. उत्तराभा पहिस होय छे ? 'जयाणं . भंते ! उत्तरद्धे दिवसे भवइ तयाणं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरथिमपच्चत्थिमेणं राई મહું હે ભવંત! જ્યારે ઉત્તરાદ્ધમાં દિવસ હોય છે. ત્યારે શું આ જંબુદ્વિપ નામક દ્વીપમાં, મંદર પર્વતની પૂર્વ-પશ્ચિમ દિશામાં રાત્રિ હોય છે? એના જવાબમાં પ્રભુ
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy