SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कार. १६ सूर्यस्योदयास्तमननिरूपणम् __ २३१ टोका-'जंबुद्दीवेणं भंते ! दीवे सूरिया' जम्बूद्वीपे खलु भदन्त ! द्वीपे सूयौं प्राकृते द्विवचनाभावाद् बहुवचनप्रयोगः 'उदीणपाईण उग्गच्छ' उदीचीनप्राची। मुद्गत्य अत्र उदगेव उदीचीनम् उदीच्या सह प्रत्यासन्नत्वात् प्राचीनं च प्राच्या दिशया प्रत्यासन्नत्वात् उदीचीनप्राचीन दिगन्तरं क्षेत्रदिगपेक्षया उत्तरपूर्वस्याम् ईशानकोणे इत्यर्थः उद्गत्य पूर्व विदेहक्षेत्रापेक्षयोदयं प्राप्य 'पाईणदाहिणं आगच्छंति' प्राचीन दक्षिणमाच्छतः प्राचीन दक्षिणे दिगन्तरे पूर्वदक्षिणस्याम् आग्नेयकोणे इत्यर्थः आगत:-क्रमेणास्तं गच्छतः किमि त्यर्थः, अयं भाव:- त्र खलु उद्गम नमस्तमयनं चन्द्रदृष्टपुरुषविवक्षया ज्ञातव्यम्, तथाहि-येषां पुरुषागाम दृश्यो सन्तौ तौ सूयौं दृश्यौ भवेताम् ते पुरुषा स्तयोः सूर्ययोरुदयं व्यहरन्ति, येषांतु पुरुषाणां दृश्यौ तौ अदृश्यौ भवेतां ते पुरुषारतयोः सूर्योरस्तमयनं व्यवहरन्तीति सूर्य के उदय और अस्तको लेकर अन्य कितनेक मिथ्याभिनिवेश वाले जन विरुद्ध प्ररूपणा करते हैं अतः उस विरुद्ध प्ररूपणा को ध्वस्त करने के लिये सूत्रकार १६३ सूत्र का कथन कर रहे हैं "जंबुद्दीवेणं मंते ! दीये सूरिया उदीण पाईण मुग्गच्छ' इत्यादि टीकार्थ-इस में गौतमस्वामी ने प्रभुसे ऐसा पूछा है-हे भदन्त ! इस जम्बूद्वीप नामके द्वीप में दो 'सूर्य 'उदीणपाईणं उग्गच्छ' ईशान दिशा में उदित होकर -पूर्व विदेह क्षेत्र की अपेक्षा उदय को प्राप्त होकर 'पाईण दाहिणं आगच्छति' अग्नेय कोण में आते हैं क्या? क्रमशः अस्त होते हैं क्या? तात्पर्य यह है कि उदय और अस्त दृष्टा पुरुषों की अपेक्षा जानना चाहिये इसका स्पष्टीकरण इस प्रकार से है-जिन पुरुषों को अदृश्य हुए वे सूर्य दृश्य हो जाते हैं સૂર્યના ઉદય તેમજ અસ્તને લઈને બીજા કેટલાક મિથ્યાભિનિવેશવાળા લેકે વિરુદ્ધ પ્રરૂપણ કરે છે, એથી તે વિરુદ્ધ પ્રરૂપણને ધાસ્ત કરવા માટે સૂત્રકાર ૧૬ મા સૂત્રનું ४थन ४रे छे-'जंबुद्दीवेणं भंते ! दीवे सूरिया उदीण पाईण मुग्गच्छ' इत्यादि ટીકાર્થ-આમાં ગૌતમસ્વામીએ પ્રભુને એવી રીતે પ્રશ્ન કર્યો છે. હે ભદંત ! આ मूदा५ नाम दीपभा मे. 'सूर्या 'उदीणपाईणं उगच्छ' शान शमi ltd थ७२-५ क्षेत्रनी अपेक्षा अयर प्रास थ२ 'पाईणदाहिणं आगच्छंति' शु આગ્નેય કેણમાં આવે છે? શું ક્રમશઃ અસ્ત થાય છે? આનું તાત્પર્ય આ પ્રમાણે છે કે ઉદય અને અસ્ત દષ્ટા પુરુષની અપેક્ષાએ જાણવા જોઈએ. આનું સ્પષ્ટીકરણ આ પ્રમાણે છે જે પુરૂષને અદશ્ય થયેલા તે સૂર્યો દશ્યમાન થઈ જાય છે. તે પુરુષે 'प्राकृन में द्विवचन नहीं होता है इसलिये मूल में 'सूरिया' ऐसे बहुवचनका प्रयोग किया गया है। १. प्रातभा द्विवयन नथी, मेथी भूगमा 'सूरिया' मा प्रमाणे महुयना प्रयोग કરવામાં આવે છે,
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy