SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ ४२३० जम्बद्धीपप्रतिको विचारः कृतो नवा गति प्ररूपगमेव कृतम्, तार काणामपि अवस्थितमण्डलकत्वात् चन्द्रादिभिः सह योगाभावचिन्तनाच न मण्डलादिग्ररूप कुनमिति पञ्चदशसूत्रम् ॥ सू० १५॥ सम्प्रति-सूर्यस्योदयास्तमय ने अधिकृत्य बहवो मिथ्याभिनिविष्ट दृष्टयो विप्रतिपद्यन्ते तेषां तो विप्रतिपन्ना बुद्धिं व्यपोहितु प्रश्नमाइ 'जंबुद्दीवे' इत्यादि । मूलम्-जंबुद्दीवे णं भंते ! दीवे सूरिया उदीणपाईणमुग्गच्छ पाईण दाहिणमागच्छंति १ पाईण दाहिणमुगच्छ दाहिण पडीणं आगच्छंतिर दाहिणपडीणमुग्गच्छ पड़ीण उदीणमागच्छंति ३ पडीण उदीणमुग्गच्छ उदीण पाईणमागच्छंति४, हंता गोयमा ! जहा पंचमसम् पढमे उद्देसे जाव णेवस्थि उस्लप्पिणी अवधिएणं तत्थ काले पन्नत्ते समणाउसो! इच्चेसा जंबुद्दीत्रपण्णत्ती सुरपण्णत्ती वत्थुसमासेणं संम्मत्तं भवइ, 'जंबुद्दीवेणं भंते ! दीवे चंदिमा उदीणपाईणं उग्गच्छ पाईणदाहिण मागच्छति जहा सूरवत्तव्वया जहा पंचमसयस्स दसमे उद्देसे जाव अवट्टिएणं तत्थ काले पन्नत्ते समणाउसो! इच्चेसा जंबुद्दीवपण्णत्ती वत्थु समासेणं संमत्ता भवन्ति ।।सू० १६॥ छाया-जम्बूद्वीपे खलु भदन्त ! द्वीपे सूर्यो उदीचीन प्राचीन मुद्गत्य दक्षिणप्राचीन मागच्छतः १ प्राचीनदक्षिणमुद्गत्य दक्षिणप्रतीचीनमागच्छतः २ दक्षिणप्रतीचीन मुद्गत्य प्रतीचीनोदीचीनमागच्छतः ३, प्रतीचीनोदीचीनमुद्गत्योदीचीनप्राचीन मागच्छतः ४, हन्त, गौतम ! यथा पञ्चमशतके प्रथमे उद्देशे यावन्नवास्ति उत्सर्पिणी खलु तत्र कालः प्रज्ञप्तः श्रमणायुष्ान् ! इत्येषा जम्बूद्वीपप्रज्ञप्तिः सूर्यप्रज्ञप्तिः वस्तु समासेन समाप्त भवति । जम्बूद्वीपे खलु भदन्त ! द्वीपे चन्द्रौ उदीचीनप्राचीन मुद्गत्य प्राचीनदक्षिणमागच्छतः यथा सूर्यवक्तव्यता यथा पश्चमशतकस्य दशमे उद्देशे यावदनवस्थितः खलु काल: प्रज्ञप्तः श्रमणायुष्मन् ! इत्येषा जम्बूद्वीप प्रज्ञप्तिः वस्तु समासेन समाप्तं भवति ॥ सू०१६ ॥ सम्बन्ध में मंडलादि का विचार करने में नहीं आया है । और न उनकी गति की ही प्ररूपणा की गह है । तथा जो तारक है वे अवस्थित मण्डलवाले हैं इस. लिये और चन्द्रादिको के साथ इनके योग के अभाव का चिन्तन किया गया है इसलिये इनके भी मंडलादिको प्ररूपणा नहीं की गई है। ॥१५॥ મંડળાદિને વિચાર કરવામાં આવ્યું નથી. તથા તેમની ગતિની પ્રરૂપણ પણ કરવામાં આવી નથી. તથા જે તારાઓ છે, તે અવસ્થિત મંડળવાળા છે. એથી અને ચન્દ્રાદિકેની સાથે એમના રોગના અભાવનું ચિંતન કરવામાં આવ્યું છે. એથી એમના મંડળાદિકનું પણ નિરૂપણ કરવામાં આવ્યું નથી. સૂત્ર ૧પ
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy