SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू. १५ नक्षत्राधिकारनिरूपणम् शतैः सप्तषष्ठयधिकानि ३६७ तैर्मध्यः १०९८००, एकलक्षोऽष्टानवति योजन लक्षणो राशि गुण्यते तदा चतस्त्रः कोटो द्वौ लक्षौ पण्णवतिः सहस्राणि पशवानि ४०२९६६०० एतेपा माधेन राशिना एकविंशतिसहस्राणि नवशतानि पष्टयधिकानि इत्येन भागो हियते तदा लव्यानि अष्टादश शतानि पञ्चत्रिंशदधिकानि १८३५, एतावतो भागान् योजनस्य प्रतिमुहूर्त नक्षत्रं गच्छत्तीति । इदञ्च भागात्मक गतिविचारणं चन्द्रसूर्यनक्षत्रत्रयाणां यथोत्तरं गतिशीघ्रत्वे सप्रयोजनं भवति तथाहि-सोभ्यः शीघ्रगतिकानि नक्षत्राणि भवन्ति मण्डलयोक्तभागीकृतस्य पश्चत्रिंशदधिकाप्टदशशतभागाना मेकै कस्मिन् मुहूर्त आक्रमणात् नक्षत्रापेक्षया मन्दगतयः चन्द्रापेक्षया शीघ्रगतयः सूर्या भवन्ति, एकैकस्मिन् मुहूर्ते त्रिंशदधिकाष्टादशशतभागानामेव सूर्येणाक्रमणात् सूर्यापेक्षयाऽपि मन्दगतय श्चन्द्रा भवन्ति, एकै कस्मिन् मुहूर्ते अष्टषप्ट्यधिक सप्तशतभागानामेव चन्द्रराकमणात् । भौमादिग्रहास्तु वक्रानुवादिगतिभावतोऽनियतगतिकाः तस्मात् कारणात् न तेपां ग्रहाणां मण्डलादि आते हैं। अब इस ३३७ राशि द्वारा १०९८०० राशि को गुणित किये जाने पर ४०२९६६०० राशि आजाती है इस राशि में २१९६० का भाग देने पर १८३५ भाग आते हैं। इतने एक योजन के भागों तक नक्षत्र प्रति मुहूर्त में जाता है इस प्रकार से यह भागात्मक गति का विचार चन्द्र सूर्य और नक्षत्र इन तीनों की शीघ्रगति की विचारणा में प्रयोजन सहित है जैसे सर्व से शीघ्र गति वाले नक्षत्र हैं क्योंकि वे उक्त भागीकृत अंडल के १८३५ भागों तक एक मुहूर्त में गति करते हैं। नक्षत्रों की अपेक्षा मन्द गतिवाले तथा चन्द्र की अपेक्षा शीघ्र गतिवाले सूर्य हैं क्योंकि वे एक एक मुहूर्त में मंडल के १८३० भागो तक गति करते हैं सूर्य की अपेक्षा मन्द गति वाले चन्द्र हैं क्यों कि वे एक एक मुहूर्त में मंडल के ७६८ भाग तक ही गति कर पाते हैं । भौम आदि जो ग्रह हैं ये वक्रानु वक्रादि गति वाले होने के कारण अनियत गतिवाले होते हैं । इसीलिये उनके ૧૦૯૮૦૦૦ રાશિને ગુણિત કરવાથી ૪૦૨૯૬૬૦૦ રશી આવી જાય છે. આ રાશિમાં ૨૧૯૬૦ નો ભાગ કરવાથી ૧૮૩૫ ભાગ આવે છે. આટલા એક એજનના ભાગો સુધી નક્ષત્ર પ્રતિ મુહૂર્તમાં જાય છે. આ પ્રમાણે આ ભાગાત્મક ગતિને વિચાર ચન્દ્ર સૂર્ય અને નક્ષત્ર એ ત્રણેની શીવ્ર ગતિની વિચારણામાં પ્રજન સહિત છે. જેમ બધાથી શીઘગામી નક્ષત્ર છે કેમકે તેઓ ઉક્ત ભાગીકૃતમંડળના ૧૮૩૫ ભાગે સુધી એક મુહૂર્તમાં ગતિ કરે છે. નાની અપેક્ષાએ મંદગતિવાળા તેમજ ચન્દ્રની અપેક્ષાએ શીવ્ર ગતિવાળા સૂર્યો છે. કેમકે તેઓ એક-એક મુહૂર્તમાં મંડળના ૧૮૩૦ ભાગ સુધી ગતિ કરે છે. સૂર્યની અપેક્ષાએ સદગતિવાળા ચંદ્રો છે કેમકે તેઓ એક મુહૂર્તમાં મંડળના ૭૬૮ ભાગે સુધી જ ગતિ કરવામાં સમર્થ છે. ભૌમ વગેરે જે ગ્રહ છે તે વક્રાનુવાદિ ગતિવાળા હોવાથી અનિયત ગતિવાળા હોય છે એથી તેમના સંબંધમાં
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy