SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ २२७ काशिका टीका-सप्तमवक्षस्कारः सू. १५ नक्षत्राधिकारनिरूपणम् चारम्-गति चरति-करोति 'तस्स तस्स मंडलपरिक्खेवस्स अट्ठारसपणतीसे भागसए गच्छई' तस्य तस्य मण्डल परिक्षेपस्य मण्डलपरिधेरित्यर्थः अष्टादश पञ्चत्रिंशत् पश्चत्रिंशदधिकानि अष्टादशभागशतानि गच्छतीति 'मंडलं सयसहस्सेणं अट्ठाणउईए य सएहि छेत्ता' मण्डलं शतसहस्रेगाष्टा नवत्या च शतै श्चित्वा-छेदं कृत्वा । अत्रापि खलु एवं राशित्रयस्थापना-१८३५/१८३०/२, अत्र चरमेण द्विकलक्षणराशिना मध्यस्थ १८३५ राशेयंदा. गुणनं क्रियते तदा भवति पटू त्रिंशच्छतानि पष्टयधिकानि ३६६०, ततश्चरमराशिना गुणि तस्य मध्यमराशेः ३६६० लक्षणस्य, आद्येन १८३५ एल्लिक्षणेन राशिना भागे कृते लब्धं भवति एक रात्रि दिवम् १, ततः शेषाणि तिष्ठन्ति अष्टादशशतानि पञ्चविंशत्यधिकानि १८२५ । तदनन्तरं मुहूर्तानयनार्थ मेतानि त्रिशत्संख्यया गुण्यन्ते, ततो जातानि चतुः पञ्चा. शव सहस्राणि समशतानि पञ्चाशदधिकानि ५४७५०, तेपामष्टादशभिः शतैः पञ्चत्रिंशदधिकै भीगे हृते सति लब्धा एकोनत्रिंशमुहूर्ताः, ततश्चेद्यछेदकराश्योः पञ्चकेनापवर्तना, ततो जातः उपरितनो राशिः, त्रीणि शतानि सप्तोत्तराणि ३०७-छेदकराशि:-त्रीणि शतानि अट्ठारसरणतीसे भागसए गच्छ' हे गौतम! नक्षत्र जित २ मंडल को प्राप्त करके अपनी गति करता है वह उस उस मंडल परिक्षेप के १८३५ भागों तक जाता है 'मंडलं सयसहस्सेणं अहाणउईए य सएहिं छेत्ता' यहां जो एक मंडल के १८३५ भाग कहे गये हैं वे समस्त मंडलों के १ लाख ९८०० भागों को विभक्त करके कहे गये हैं यहां पर भी राशित्रय की स्थापना करनी चाहिये जो इस प्रकार से होगी १८३५-१८३०-२-अय अन्तिमराशिरूप दो से मध्यकी राशिरूप १८३० को गुणित करने पर ३६६० होते हैं इन में १८३५ का भाग देने पर १ दिन रात लब्ध होता है और शेष स्थान में १८२५ रचते हैं इनमें मुहर्त लाने के लिये ३० का गुणा करने पर ५४७५० मुहूर्त आते हैं इन में १८३० का भाग देने पर २९ मुहूर्त आते हैं फिर छेय और छेदक राशि में ५ से अपवर्तनाकी अट्ठारस पणतीसे भागसए गच्छइ' 3 गौतम ! नक्षत्र २२ भगने पास शाताना अतिरे छत तत त म परिक्षेपना १८३५ माग सुधी गति ४२ छ. 'मंडलं सयसहस्सेणं अदाणउईए य सरहिं छेत्ता' महीने मे भजन १८३५ भाग કહેવામાં આવેલા છે તે સમસ્ત મંડળના ૧ લાખ ૯ હજાર ૮ સે ભાગને વિભક્ત કરીને કહેવામાં આવેલા છે. અહીં પણ રાશિત્રયની સ્થાપના કરવી જોઈએ. તે આ પ્રમાણે થશે. ૧૮૩૫/૧૮૩૦૨ હવે અંતિમ રાશિરૂ૫ બે ની સાથે મધ્યની રાશિ ૧૮૩૦ ને શણિત કરવાથી ૩૬૦ થાય છે. આમાં ૧૮૩૫ને ભાગાકાર કરવાથી ૧ દિવસ–રાત લબ્ધ થાય છે અને શેષ સ્થાનમાં ૧૮૨૫ અવશિષ્ટ રહે છે. આમાં મુહુર્ત લાવવા માટે ૩૦ ની સાથે ગુણિત કરવાથી ૫૪૭૫૦ મુહૂર્ત આવે છે. આમાં ૧૮૩૦ ને ભાગાકાર કરવાથી ૨૯ મુહને આવે છે, પછી છેદ્ય અને છેદકરાશિમાં પની સાથે અપવર્તન કર.
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy