SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ कारिका टीका-सप्तमवक्षस्कारः स. १५ नक्षत्राधिकारनिरूपणम् मण्डल यन्मेण्डलमुपसंक्रम्य चारं चरति तन्मण्डलं शतसहस्रेण-लौके नेत्यर्थः, तथा-'अट्ठागउइएय महि छेत्ता इति' अष्टनवत्या च शतैच्छित्वा-विभागं कृत्वा प्रतिमुहूर्त गच्छ तीति पूर्वणान्धयः । ___ अयं भावः-अत्र खल प्रथमत चन्द्रस्य मण्डलकाल एव निरूपणीयः तदनन्तरं तदनुसारेण मुहूर्तपरिमाणं विचारणीयम्, तत्र मण्डलकालनिरूपणार्थ मिदं त्रैराशिकं भवति, यदि सप्त दशभिः शतैरष्टपष्टयधिकैः सकलयुगतिभिरर्द्धमण्डले चन्द्रद्वयापेक्षया तु पूर्णमण्डलै रष्टादशशतानि त्रिंशदधिकानि रात्रिदिवसानां लभ्यते ततो द्वाभ्यामर्द्धमण्डलाभ्या मेकेन मण्डछन कति रात्रिदिवसा लब्धा भवन्ति, तत्रेयं राशिवयस्थापना १७६८ । १८३९।२ अत्र खलु चरमेण राशिना द्विकलक्षणेन मध्यराशेः १८३० लक्षणस्य गुणने सति पत्रिंशच्छ. तानि षष्टयधिकानि भवन्ति एतेषां प्रथमेन १७६८ लक्षणेन राशिना भागे कृते सति द्वौ रात्रिदिवसौ लब्धौ भवतः, शेषतिष्ठति चतुर्विंशत्यधिकमेकं शतम् १२४ । तत्रैकस्मिन् रात्रि दिवसे त्रिंशनहर्ता भवन्ति इति तस्य त्रिंशत्संख्यया गुणने कृते सति जातानि सप्तत्रिंशच्छतानि विंशत्यधिकानि ३७२०, तेषां सप्तदशभिः शतैरष्टषष्टयधिकैः १७६८ भागे दत्ते सति लब्धौ भवतो द्वौ मुहूत्तौं, ततच्छेद्यछेदकराश्योरष्टकेनापवर्तना, ततो जातश्छेद्यो राशि करके प्रतिमुहूर्त में वह जाता है-इस विषय को स्पष्ट करने के लिये यहां सब से पहिले चन्द्र के मण्डल का काल बाद में उसके अनुसार मुहूर्त का परिमाण निकाला गया है मण्डल काल के विचार के लिये त्रैराशिक का विधान इस प्रकार से है सकलयुगवर्ती अर्द्ध मंडलों द्वारा १७६८ तथा चन्द्र द्वय की अपेक्षा पूर्ण मंण्डलों द्वारा १८३० रात्रि दिवस प्राप्त होते हैं तो दो अर्द्ध मण्डलों द्वारा कितने रात्रि दिवस प्राप्त होंगे तो इसके लिये राशि तय की स्थापना १७६८ । १८३० । २ इस प्रकार से होगी, चरम राशि दो से मध्य राशि १८३० गुणित किये जाने पर ३६६० आते हैं, इनमें १७६८ का भाग देने पर दो रात दिन और शेष में १२४ बचे रहते हैं एक रातदिन में ३० मुहूर्त होते हैं सो ३० का १२४ में गुणा करने पर ३७२० होते हैं, इन में १७६८ का છે. આ વિષયને સ્પષ્ટ કરવા માટે અહીં સર્વપ્રથમ ચન્દ્રના મંડળને કાળ તેમજ પછી ત મુજબ મુહૂતનું પરિમાણ કાઢવામાં આવેલ છે. મંડળ કાળના વિચાર માટે રાશિકનું વિધાન આ પ્રમાણે છે-સકલ ચગવતી અદ્ધમંડળ વડે ૧૭૬૮ ચન્દ્રયની અપેક્ષાએ પૂર્ણ મંડળ વડે ૧૮૩૦ રાત્રિ-દિવસ પ્રાપ્ત થાય છે, તે પછી બે અર્ધ્વમંડળ વડે કેટલા રાત્રિ-દિવસે પ્રાપ્ત થાય છે. તે આના માટે રાશિવયની સ્થાપના ૧૭૬૮/૧૮૩/૨ આ પ્રમાણે થશે. ચરમરાશિ બે થી મધ્યરાશિ ૧૮૩૦ ને ગુણિત કરવાથી ૩૬૬૦ આવે છે. આમાં ૧૭૬૮ને ભાગાકાર કરવાથી બે રાત-દિવસ અને શેષમાં ૧૨૪ અવશિષ્ટ રહે છે. એક રાત-દિવસમાં ૩૦ સુહર્તા હોય છે. તે ૩૦ ને ૧૨૪ સાથે ગુણિત કરવાથી ૩૭૨૦
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy