SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ '२१८ जम्बूद्वीप इतिसूत्रे 'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'अहहिं चंदमंडलेहिं समोअरंति' अष्टसु चन्द्रमण्डलेषु समवतरन्ति - अन्तर्भवन्ति । तत्र कस्मिन् चन्द्रमण्डले कस्य नक्षत्र मण्डलस्यान्तर्भाव इति दर्शयितुमाह- 'तं जहा' इत्यादि, 'तं जहा' तद्यथा - ' पढमे चंदमंडळे' प्रथमे चन्द्रमण्डले 'are छ' तृतीये चन्द्रमण्डले पष्ठे चन्द्रमण्डले 'सत्तमे अमे' सप्तमे चन्द्रमण्डले अष्टमे चन्द्रमण्डले 'दसमे इकारसमें' दशमे चन्द्रमण्डले एकादशे चन्द्रमण्डले 'पण्णरस मे चं मंडले' पञ्चदशे चन्द्रमण्डले । अयं भावः प्रथमे चन्द्रमण्डले प्रथमं नक्षत्रमण्डक मन्तर्भवति चारक्षेत्र चारिणामनवस्थितचारिणां च सर्वेषां ज्योतिष्कदेवानां जम्बूद्वीपे अशीत्यधिकयोजनशत मवगाव मण्डलस्य प्रवर्तनात, तृतीये चन्द्रमण्डले द्वितीयं नक्षत्रमण्डलं समवतरति, एते च द्वे जम्बूद्वीपे नक्षत्रमण्डले, पण्ठे लवणे भाविनि चन्द्रमण्डले तृतीयं नक्षत्रमण्डलमन्तर्भवति लवणे (तत्रैव भाविनि सप्तमे चन्द्रमण्डले चतुर्थ नक्षत्रमण्डलमन्तर्भवति, अष्टमे चन्द्रमण्ड के पञ्चमं नक्षत्रमण्डलं समवतरति, दशमे चन्द्रमण्डले पष्ठं नक्षत्रमण्डलमन्तर्भवति, एकादशे चन्द्रमण्डले सप्तमं नक्षत्रमण्डलमवतरति पञ्चदशे चन्द्रमण्डले अष्टमं नक्षत्रमण्डलमवतरति, " अवतरित होते हैं ? अन्तर्भूत होते हैं ? इसके उत्तर में प्रभु गौतमस्वामी से कहते है - 'गोयमा ! अहिं चंदम डलेहिं समो अरंति' हे गौतम! ये आठ चन्द्र मंडलों मैं अन्तर्भूत होते हैं 'तं जहा' जैसे -'पढमे चंदमडले' प्रथम चन्द्र मंडल में प्रथम नक्षत्र मण्डल अन्तर्भूत होना है क्योंकि चार क्षेत्र में चलनेवाले और अनवस्थित चलने वाले समस्त ज्योतिष्क देवों के इस जम्बूद्वीप में १८० योजन अवगात करके म डलकी प्रवृति होती है तृतीय चन्द्रमंडल में द्वितीय नक्षत्र मंडल का अन्तर्भाव होता है ये दो नक्षत्रमण्डल जम्बूद्वीप में हैं। लवणसमुद्र मेंभावी छठे चन्द्रमंडल में तृतीय नक्षत्रमण्डल अन्तर्भूत होता है लवणसमुद्रभावी सातवे चन्द्रमंडल में चतुर्थनक्षत्रमंडल अन्तर्भूत होता है। आठवें मंडल में पांचवां नक्षत्रमंडल अन्तर्भूत होता है दशवें चन्द्रमंडल में छठवाँ नक्षत्रमंडल अन्तर्भूत होता है ११वे चन्द्रमंडल में सातवां नक्षत्रमंडल अन्तभूत होय छे? सेना वामभां प्रभु गौतमस्वाभीने या प्रमाणे उडे छे- 'गोयमा ! अहिं चंदन 'डलहिं समोअर ति' डे गौतम ! मे आई अन्द्रभउणाभां अंतर्भूत होय छे 'तं जहा' म 'पढमे चंदमंडले' प्रथम चंद्रभउणभां प्रथम नक्षत्रमंडण अंतर्भूत थाय छे, भ ચાર ક્ષેત્રમાં ચાલનારા અને અનવસ્થિત ચાલનારા સમસ્ત જ્યેાતિષ્ઠ દેવાની આ જમ્મૂ ઢીમા ૧૮૦ ચેાજન અલગાહિત કરીને મંડળની પ્રવૃત્તિ થાય છે. તૃતીય ચન્દ્રમડળમાં દ્વિતીય નક્ષત્રમડળના અન્તર્ભાવ થાય છે. એ એ નક્ષત્રમા જંબૂદ્વીપમાં છે. લવણુસમુદ્રમાં ભાવી છઠ્ઠા ચન્દ્રમડળમાં તૃતીય નક્ષત્રમંડળ અન્તભૂત થાય છે. લવણુસમુદ્ર ભાવી સક્ષમ ચન્દ્વમંડળમાં ચતુર્થાં નક્ષત્રમંડળ અન્તભૂત થાય છે, અષ્ટમ ચન્દ્રમ’ડળમાં પંચમ નક્ષત્રમ′ડળ અન્તભૂત થાય છે. દશમ ચન્દ્રમડળમાં ષષ્ઠે નક્ષત્રમંડળ અંતર્ભૂત
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy