SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू. १५ नक्षत्राधिकारनिरूपणम् २१५ शेषाणिनु द्वितीयादीनि द्वितीय चतुर्थ पञ्चम नवम द्वादश त्रयोदश चतुर्दश पर्यन्तानि सप्तचन्द्रमण्डलानि नक्षत्ररहितानि भवन्ति केवलं प्रथमतृतीयपष्ठमप्तम अष्टम दशमेकादश पञ्चदशैतेषु अष्टचन्द्रमण्डलेष्वेव नक्षत्राणि भवन्तीति । तत्र प्रथमचन्द्रमण्डले द्वादशनक्षत्राणि भवन्ति, तद्यथा - अभिजित् श्रवणः धनिष्ठा शतभिषक् पूर्वभाद्रपदा उत्तरभाद्रपदा अश्विनी भरणी पूर्वाफाल्गुनी उत्तरफाल्गुनीस्वातिथेति । द्वितीयचन्द्रमण्डले पुनर्वसुः मघा च द्वे एव नक्षत्रे, तृतीये चन्द्रमण्डले कृत्तिकामात्रम्, चतुर्थे रोहिणी चित्रा च पञ्चमे विशाखा, षष्ठे अनुराधा, सप्तमे ज्येष्ठा, अष्टमे मृगशिरः आर्द्रापुष्यः अश्लेपा मूळो हस्तथ. पूर्वाषाढोत्तरापाढयोद्वे द्वे तारे अभ्यन्तरतः, द्वे द्वे च बाह्यत इति । एवं स्वस्त्रमण्डलावतार सम्बन्धि भूत होता है १५ वें चन्द्र मंडल में आठवां नक्षत्र मंडल अन्तर्भूत होता है ॥ बाकी के द्वितीयादि- द्वितीय- चतुर्थ पंचम-नवम, द्वादश, त्रयोदश, और चतु देश तक के सप्त चन्द्रमंडल-नक्षत्र रहित होते हैं केवल प्रथम, तृतीय, षष्ठ, सप्तम, अष्टम, दशम, एकादश, और पञ्चदश, इन आठ चन्द्रमंडलों में ही नक्षत्र होते हैं। प्रथम चन्द्रमण्डल में १२ नक्षत्र होते हैं जैसे-अभिजित्, श्रवण, धनिष्ठा शतभिषक् पूर्व भाद्रपदा, उत्तर भाद्रपदा, अश्विनी, भरणी, पूर्वाफाल्गुनी, उत्तर फाल्गुनी, और स्वाति द्वितीयचन्द्रमंडल में पुनर्वसु, और मघा ये दो नक्षत्र होते हैं तृतीय चन्द्र मंडल में एक कृत्तिका नक्षत्र होता है चन्द्र मण्डल में रोहिणी नक्षत्र होता है और चित्रा नक्षत्र होता है पञ्चम चन्द्र मण्डल में विशाखा नक्षत्र होता है छठवे चन्द्र मण्डल में अनुराधा, सप्तम में ज्येष्ठा, अष्टम में मृगशिरा, आर्द्रा पुष्प, अश्लेषा मूल और हस्त ये नक्षत्र होते हैं। पूर्वाषाढा और उत्तराषाढा इनके भीतर में दो दो तारा होते हैं और बाहर થાય છે. અગિયારમાં ચન્દ્રમડળમાં સાતમુ નક્ષત્રમડળ અન્તભૂત થાય છે. પંદરમાં ચન્દ્રમડળમાં આઠમુ નક્ષત્રમડળ અતભૂત થાય છે. શેષ દ્વિતીયાદિ દ્વિતીય-ચતુર્થાં પંચમ-નવમ-દ્વાઇશ, યાદશ અને ચતુર્દેશ સુધીના સાત ચન્દ્રમંડળા–નક્ષત્ર રહિત હાય छे. ईस्त प्रथम, तृतीय, षष्ठ, सप्तम, अष्टभ, इशभ, अदृश अने पंथदृश से मा ચંદ્રમઢળેામાં જ નક્ષત્ર હાથ છે. પ્રથમચંદ્ર મ`ડળમાં ૧૨ નક્ષત્રો ઢાય છે. જેમ કે अभिनित श्रवणु, धनिष्ठा, शतभिष्ठ, पूर्व भाद्रपदा, उत्तरभाद्रपद्म, अश्विनी, लरी, પૂર્વાફાલ્ગુની, ઉત્તરાફાલ્ગુની અને સ્વાતિ દ્વિતીય ચન્દ્રમડળમાં પુનસુ અને મઘા એ એ નક્ષત્રા હાય છે. તૃતીય ચંદ્ગમડળમાં એક કૃત્તિકા નક્ષત્ર હાય છે. ચતુર્થાંમ`ડળમાં રાહિણી નક્ષત્ર હાય છે અને ચિત્રા નક્ષત્ર ડાય છે. પંચમ નક્ષત્રમ ́ડળમાં વિશાખા નક્ષત્ર હાય છે. ષષ્ઠ—ચદ્રમંડળમાં અનુરાધા, અસમમાં જ્યેષ્ઠા, અષ્ટમમાં મૃગશિર, આર્દ્રા, પુષ્ય, અશ્લેષા, મૂલ અને હસ્ત એ નક્ષત્ર હોય છે. પૂર્વાષાઢા અને ઉત્તરાષાઢા એમની અંદર ખમે તારાઓ હાય છેમને બહાર ખતે તારાઓ હોય છે. આ પ્રમાણે
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy