SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ २१४ जम्मूछोपप्रतिस्त्र संप्राप्य चारं गतिं चरति-फरोति, 'तयाणं एगमे गेणं हुत्तेणं' तदा-तस्मिन् सर्वबाह्यमण्डलसंक्रमणकाले एकैकेन मुहूर्तेन प्रतिमुहूर्तम् 'केवइयं खेत्तं गच्छइ' कियतामाणकं क्षेत्रं गच्छवीति प्रश्नः, भगवानाइ-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'पंच जोयणसहस्साई पञ्चयोजनसहस्त्राणि 'तिणिय एगूणवीसे जोयणसए' त्रीणिचैकोनविंशतानि योजनशतानि, एकोनविंशत्यधिकानि त्रीणि योजनशतानि इत्यर्थः 'सोलसय भाग सहस्से' पोडश च भागसहस्त्राणि 'तिण्णिय पणसहे भागसए गच्छइ' त्रीणि च पञ्चपष्टानि भागशतानि पञ्चपष्टयधिकानि त्रीणि भागशतानीत्यर्थः गच्छति-एकैकेन मुहूर्तेन गमनं करोति, पञ्चयोजनसहस्राणि एकोनविंशत्यधिकानि त्रीणि योजनशतानि, पोडश च भागसहस्राणि पश्चपष्टयधिकानि त्रीणि भागशतानि प्रतिमुहूर्त नक्षत्रं सर्ववाद्यं चलतीत्यर्थः । भागशब्दस्यावयववाचिसात् अवयवस्य चावयविनं विना अवस्थानाभागात् कस्यावयविनो भागा इति शङ्कायामाह-मंडलं' इत्यादि, मंडलं एगवीसाए भागसहस्सेहि' एकविंशत्या भागसहौः 'णवहिय सहेहिं सएहिं छेत्ता' नवभिश्च पष्टैः शतैः-पष्टयधिकैनवभिः शनैरित्यर्थः छित्वा-भार्ग कृत्वा अयं भावः-अत्र सर्वबाह्यमण्डले नक्षत्रस्य परिधिः-लक्षत्रयम् अष्टादशसहस्राणि पश्चदशाधिकानि त्रीणि शतानि ३१८३१५, अयं च परिधिराशिः सप्तपष्टयधिकैः त्रिभिश्चतैः गतिक्रिया करते हैं 'तयाणं एगमेगे णं मुहत्तण' तब एक २ मुहूर्त में वे 'केवइयं खेत्तं गच्छद' कितने क्षेत्र तक जाते हैं ? इसके उत्तर में प्रभु कहते हैं-'गोयमा! पंच जोयणसहस्साई तिण्णिय एगूगवीसे जोयणसए' हे गौतम ! तय वे ५११९ योजन तथा 'सोलसय भाग सहस्प्ले सोलह हजार 'तिणिय पणसटे भागसए गच्छई' तीनसौ पैसठ भाग तक जाते हैं। भाग शब्द अवयववाची होता है अतः यह भाग किसका यहां पर लिया गया है-इसके निमित्त सूत्रकार 'मंडलं एगवीसाए भागसहस्सेहिं णवहिय सट्टेहि सएहिं छेत्ता' ऐसा कहा है इसका भाव ऐसा है कि सर्ववाहय मण्डल में नक्षत्र की परिधि ३१८३१५ है इस परिधि को ३६७ से गुणा करने पर ११६८२१६०५ राशि हो जाती है इसमें २१९६० भज प्रात ४शन 'चार चरई' गति या ४२ छ. 'तयाण एगमेगेणं मुहत्तण' त्यारे मे:-8 मुतभा तमा 'केवइयं खेत्तं गच्छइ' तेमा । क्षेत्र सुधा तय छ १ सेना mम प्रभु ४ छ-'गोयमा । पंच जोयण नहस्साई तिण्णिय एगूणवीसे जोयणसए' गौतम ! त्यारे तमा ५३१८ यान तभा 'सोलसय भाग सहस्से' सेण जर 'तिग्णिय पणसटे भागसए गच्छई' ब्राणुसे। पास मा सुधा तय छे. 'मा' श६ म. યવાચી હોય છે. એથી આ ભાગ અત્રે કયા પદાર્થને ગ્રહણ કરવામાં આવેલ છે. આ नमित्त सूत्रहारे 'मंडल एगवीसाए भागसहस्सेहिं णवहिय सद्धेहिं छेत्ता' मा प्रभारी छु છે એને ભાવ આ પ્રમાણે છે કે સર્વબાહામંડળમાં નક્ષત્રની પરિધિ ૩૧૮૩૧૫ છે. આ પરિધિને ૩૬૭ સાથે ગુણિત કરવાથી ૧૧૬૮૨૧૬૦૫ રાશિ આવે છે. આમાં ૨૧૯૬૦ ને
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy