SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ प्रकाचिका टीका-सप्तमवक्षस्कारः सू. १५ नक्षत्राधिकारनिरूपणम् काल एकोन पष्टिहत्मिकः, एकस्य च मुहूर्तस्य सप्तपष्टयधिक त्रिशतभागानां त्रीणि शतानि सप्ताविधानि ५९३.७ अयं च नक्षत्राणां मुहूर्तमागः स च मुहूर्तभागो गत्यवसरे प्रदर्शयिष्यते, ___ सम्प्रति-एतनुमारेण मुहर्तगति विचार्य-तत्र रात्रिदिवपयो मध्ये त्रिंश-मुहूर्ता भवन्ति, तेषु उपरि निधमाना एकोनविंशगुहूर्ताः प्रक्षिप्यन्ते उदा भवति एकोनपष्टिमुहूर्तानाम्, दतः संकलनार्थ निमिः शतैः सप्तषप्टयधिकै र्गुणयित्वा उपरि विद्यमानानि त्रीणि शतानि सप्तोत्तराणि प्रक्षिप्यन्ते, ततोजातानि एकविंशति सहस्त्राणि नवशतानि षष्टयविकानि २१९६०, अयं च प्रतिमण्डलं छेइकराशिः, ततः सर्वाभ्यन्तर मण्डलपरिधिः लक्षअयं पञ्चदशसहस्त्राणि एकोननवनियोजन ३१५:८९ प्रमाणकः, अयञ्च योजनात्मको राशिः भागात्मकेन राशिना भजनार्थ त्रिभिः सप्तपष्टयधिकैः ३६७ गुण्यते, तदा जातम् ११५६३७६६३, अस्य राशेरेकविंशतिसहस्र नवभिः शतैः पष्टयधिकै भांगे कृति सति लब्धं भवति ५२६५, शेषम् ३८२६. भागाः, एतावत्संख्यक सर्वाभ्यन्तरमण्डले अभिजित्प्रभृ. तीनां द्वादशनक्षत्राणाम् एकैकेन मुहूर्तेन गति भरतीति ॥ .. सम्प्रति-वाद्ये नक्षत्रमण्डले मुहूर्तगतिं ज्ञातुं प्रश्नयनाह-'जयाणं भंते इत्यादि, 'जयाणं भते ! णक्खत्ते' यदा-यस्मिन्काले खलु भदन्त ! नक्षत्रम्-अभिजित् प्रभृतिकम् 'सव्यबाहिर मंडलं उपसंकमित्ता चारं चरइ' सर्ववाह' सर्वापेक्षया वाद्य वहिर्भूतं यन्मण्डलं तदुपसंक्रम्यहै । ५९ को ३६७ गुणा करने पर ११५६३७६६३ रूप राशि होजाती है इस में २१९६० का भाग देने पर ५२६५ आते हैं और शेप में १८२६३ बवते हैं सो १९. इतने संख्यक भाग प्रमाण सर्वाभ्यन्तर गंडल में अभिजित आदि १२ 'नक्षत्रों की एक एक मुहूर्त मे गति होती है। । बाहय नक्षत्र मंडल में मुहूर्तगति प्ररूपणा-इसमें गौतमस्वामी ने प्रभु से ऐसा पूछा है-(जयाणं भंते ! नक्खत्ते) हे भदन्त ! जिसकाल में अभिजित् आदिनक्षत्र (सव्वयाहिरं मंडलं उवसंकमित्ता) सर्वबाह्यमंडल को प्राप्तकर (चारं चरइ) બધા મુહૂર્તોના ભાગો થઈ જાય છે. આમ ૩૦૭ જોડવાથી ૨૯૬૦ ભાગ રાશિ આવી જાય છે. આ ભાગ રાશિ દરેક મંડળમાં છેદક રાશિ છે. સર્વવ્યંતરમંડળની પરિધિ ૩૧૫૦૮ જન જેટલી છે. આ જ રાશિમાં ૩૬૭ વડે ગુણકાર કરવાથી ૧૧૫૬૩૭૬૬૩ આ રૂપ સંધ્યા આવે છે. આમાં ૨૧૯૬૦ ને ભાગાકાર કરવામાં આવે ત પર ૫ આવે છે અને શેષમાં ૧૮૨૬૩ અવશિષ્ટ રહે છે. તે ૩ આટલી સંખ્યાભાગ પ્રમાણે સર્વાત્યંતરમંડળમાં અભિજિત વગેરે નક્ષત્રની એક-એક મુહૂર્તમાં ગતિ થાય છે. બ હ્ય નક્ષત્રમંડળમાં મુહૂર્તગતિની પ્રરૂપણા मामा गौतमस्वामी प्रभुन मेवी शत प्रश्न ये छ । 'जयाणं भंते ! मक्खत्ते मात! २ मा समिति मेरे नक्षत्र 'सपबाहिरं म डलं असंकमित्ता' सपमाघ
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy