SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ दु जम्बूद्वीपप्रतिसूत्रे ૨૦૮ भ्यां दैर्घ्यविस्ताराभ्याम् कियता परिक्षेपेण - परिधिना प्रज्ञप्नं कथितमिति प्रश्नः, भगवानार - 'गोयमा' इत्यादि, 'गोयमा' हे गौतम! 'णदणउई जोयणसहस्साई' नवनवति योजन सहस्राणि 'छच्चचत्ताले जोयणसए' पटू च चत्वारिंशद् योजनशतानि चत्वारिंशदधिकानि पइयोजनशतानीत्यर्थः ' आयामविवसंमेणं' आयामविष्कम्भाभ्यां दैर्घ्यविस्ताराभ्यां कथि सम् तथा - 'तिण्गिय योजनसय सहरसाई' त्रीणि च योजनशतसहस्राणि लक्षत्रयमित्यर्थः 'पण्णरस सहरसाई' पञ्चदशसहस्राणि 'एगुणणवई जोयणाई' एकोन नवतिं च योजनानि 'किंचि विसेसाहिए परिवखेवेणं पण्णत्ते' किञ्चिद्विशेषाधिकानि परिक्षेपेण प्रज्ञतम् लक्षत्रयं पञ्चसहस्राणि एकोनन ति योजनानि किञ्चिद्विशेषाधिकानि परिक्षेपेण सर्वाभ्यन्तरनक्षत्रमण्डलं भवतीत्यर्थः विशेषत उपपत्तिस्तु सूर्याविकारे दृष्टव्या । वाहिरएणं भंते ! णक्खत्तमंडले' सर्ववाहा' खलु भदन्त ! नक्षत्रमण्डनम् 'केवइयं आयासविकखंभेणं' कियत्कियामाणकाभ्यामायामविष्कम्भाभ्याम् दैर्घ्यविस्ताराभ्यामित्यर्थः 'केवइयं परिक्खेवेणं पत्ते' कियता - कियत्प्रमाणकेन परिक्षेपेण-परिधिना प्रज्ञप्तं कथितमिति प्रश्नः, भगवानाह - न्तर नक्षत्रमंडल कितने आयाम और विष्कम्भ वाला कहा गया है ? तथा इसकी परिधिका प्रमाण कितना कहा गया है ? इसके उत्तर में प्रभु कहते हैं 'गोयमा ! यणउई जोयणसहरुलाई छच्च चत्ताले जोयणसए आयामचिक्खं मेणं तिष्णि य जोयणसय सहस्साइं पण्णरससहस्साई एगूणणवई जोयणाई किंचि विसेसा हिए परिक्खेवेणं पण्णत्ते' हे गौतम । ९९३४० योजन का इसका आयाम विष्कम्भ कहा गया है और ३ लाख १५ हजार ८९ योजन से कुछ अधिक इसकी परिधि कही गई है। इस सम्बन्ध में स्पष्टीकरण देखना हो तो सूर्याधिकार में किये गये स्पष्टीकरण को देखलेना चाहिये 'सव्ववाहिरपणं ते! णक्खत्तमंडले केवइथं आयामविव भेणं, केवइयं परिक्खेत्रेणं पत्ते' हे भदन्त ! सर्ववाय नक्षत्रमंडल आयाम और विष्कंभ भी अपेक्षा कितना यडा ૧૫ મંડળ કેટલા આયામ અને વિશ્વભવાળુ કહેવ માં આવેલુ છે ? તેમજ તેની પરિધિનુ प्रभाणु टलु डेवामां आवे छे ? भेना वामां अलु उहे थे 'गोयमा ! णत्रणउई जोयणसहस्साइं छच्च चत्ताल्ले जोयणसए आयामविक्खंभेणं तिष्णि य जोयणसहसहस्साइ पण्णरवसहम्साइ एगूणणत्र जोयणाई किंचि विसे साहिए परिक्खेवेणं पण्णत्ते' हे गौतम ! ૯૯૬૪૦ ચેાજન જેટલે એના આયામકિશ કહેવામાં આવે છે અને ૩ લાખ હજાર ૮૯ ચૈાજન કરતાં કંઇક અધિક આની પરિધિ કહેવામાં આવેલી છે. આ સ મધમાં સ્પષ્ટીકરણુ જાણવુ હોય તે સૂર્વાધિકારમાં કરવામાં આવેલા સ્પષ્ટીકરણને જોઇ લેવુ लेमे 'सव्वव हिराणं भंते णक्खत्तमंडले केवइयं आगमविक्खंभेणं, केवइयं परि क्लेवेणं पन्नने' हे महंत ! सर्वमाह्य नक्षत्रमंडण आयाम मने निष्ठमनी अपेक्षाये ફૈટલું વિસ્તૃત કહેવામાં આવેલું છે ? અને તેની પરિધિનું પ્રમાણુ કેટલું કહેવામાં આવેલુ
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy