SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ H प्रकाशिका टीका-सप्तमवक्षस्कारः सू.. १४ मुहूर्तगतिनिरूपणम् - नाह-गोयमः' इत्यादि, 'गोयमा' हे गौतम ! 'पंत जोयणमहस्पाई पञ्चयोजनेसहस्राणि 'एंगं च अट्ठारसुतरं जोयण सयं' एकं च अष्टादशोतरं योजनशनम् 'चोदपय पंचुत्तरे भागसेए गच्छइ' चतुर्दशच पश्चोत्तराणि-पश्चाधिकानि भागशतानि गच्छति । कस्य सम्बन्धिन ईम भागा, स्तत्राह-'मंडलं' इत्यादि, 'मण्डलं च तेरसहिं सहस्सेहिं सतहि पणवीसेंहि सरहिं छेत्ता' मण्डलं सर्वच ह्य, तृतीयमण्डलं च त्रयोदशभिः सहस्रैः पञ्चविंशत्यधिकैः सप्तभिः अश्छित्वेति । अयं भाव:-अत्र सबाह्यत्तीयमण्डले परिधेः प्रमाणं लक्षत्रय सप्तदशसह'स्त्राणि अष्टौशतानि पञ्चपञ्चाशदाधिकानि ३१७८५५, एतत् परिधिप्रमाणं, द्वान्यामेकविंशत्यधिकाभ्या गुण्यते जातं सप्तकोटयो द्वौलक्षौ पञ्चचत्वारिंशत् सहस्त्रणि नवशतानि पञ्च"पश्चाशदधिकानि ७०२४५९५५, आसां च संख्यानां त्रयोदशसहस्रः पञ्चविंशत्यधिक सप्तशतैः १३१२५, भागे, हृते लब्धं भवति पञ्चसहस्राणि अष्टादशाधिकमेकशतम् ५११८, शेषभागा १०५ ।। विशेषतस्तु सूर्यप्रस्तावे द्रष्टव्यं, विस्तरभयानात्र लिख्यते ॥ प्रश्न के उत्तर में प्रभु उनसे कहते हैं-'गोयमा ! पंच जोषणसहस्साई एगंच अहारसुत्तरं जोयस्यं चोदय पंचुत्तरे भागसए गच्छइ. हे गौतम ! वह उस समय ५११८ योजन एवं १४०५ भाग तक जाता है 'मंडलं च तेरसहिं सहस्सेहि सहि पणवीसेहिं सएहि छेत्ता' ये भाग १३७२५ से मंडल की परिधि को विभक्त करने पर प्राप्त होते हैं इसका भाव ऐसा है सर्वबाह्य जो तृतीय मंडल है उसकी परिधि का प्रमाण ३१७८५५ है इस प्रमाण में २२१ का गुणा करने "पर सीत्तर करोड चौवीस लाख पांच हजार नौ सौ पचपन ७०२४५९५५ इतनी संख्या आती है, इस संख्या में १३७२५ का भाग देने पर ५११८ लब्ध आते हैं और शेष स्थान पर १४०५ भाग बचते हैं । इस सम्बन्ध में और विशेष जानने के लिये सूर्य, प्रकरण देखना चाहिये। विस्तार हो जाने के भय से हम उसे यहां पुनः नहीं लिख रहे हैं। -रे-छ पारे-त-28- मुतभा - हेटा क्षेत्र पा२. -४रे छ ? २मा प्रश्न मी प्रभु ' -'गोयमा ! पंच जोयणसहस्साई एगं च अट्ठारसुत्नर जोयणसयं चोदसय पंचत्तरे भागमए गच्छई' गौतम! ते तें. ५१८ या तमा १४६५ मा संघीय छ. मंडल' च तेरसहिं सहस्से हिं सत्तहिं पणवीसेहिं सएहिं छेत्ता' में बांगा, १३७२५ थी મંડળની પરિધિને વિભક્ત કર્યા બાદ પ્રાપ્ત થાય છે. આને ભાવ આ પ્રમાણે છે-સર્વાહા જે તૃતીયમંડળ છે તેની પરિધિનું પ્રમાણ ૩૧૭૮૫૫ છે. આ પ્રમાણમાં ૨૨૧ને શિત કરવાથી સિત્તેર કરેડ વીસ લાખ પચહર નવસે પંચાવન ૭૨૪૫૯૫૫ 'આટલી 'સંખ્યાં આવે છે. આ સંખ્યામાં ૧૩૭૨૫ને ભંગકાર કરવાથી ૫૧૧૮ લબ્ધ આવે છે અને શેષ સ્થાન ઉપર ૧૪૦૫ ભાગ વધે છે. આ સંબંધમાં અને વિશેષ જાણવા માટે સર્વ પ્રકરણ જોઇ લેવું જોઇએ. વિસ્તાર-ભથી અમે અહી પુન સ્પષ્ટ કરતા નથી.
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy