SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका' टीका - सप्तमवक्षस्कार: सू. १४ मुहूर्तगति निरूपणम् १९३ भागशतानि गच्छति 'मंडल' तेरसहि भागसहस्सेहि सत्तहिय जाव छेत्ता इति' मण्डल' त्रयोदशभिः भागसहस्रैः सप्तभिश्च यावत् छिला इति, अत्र यावत्पदेन 'पणवीसेहिं सरहिं पञ्चविंशतिभिः शतैरित्यस्य ग्रहणं भवति ततश्च सभ्यन्तरमण्डलं त्रयोदशभिः सहस्रैः सप्तभिव शतैः पञ्चविंशत्यधिकै भगेरिछत्वा गच्छतीति । सम्प्रति सर्वबामण्डले दृष्टिपथप्राप्ततां दर्शयति- ' तयाणं इह | यस्स मणूसस्स' तदामण्ड संचरणकाले ssगतानां भरत क्षेत्रगतानां मनुष्याणाम् ' एकतीसाए जोयणसहस्सेहिं' एकत्रिशता योजना से 'अहिय एगती सेहिं जोयणस एहिं अष्टभिश्चैकविता] योजनशतै: 'चंदे' चन्द्रः 'चक्ष्फार्स व्त्रमागच्छ चक्षुः स्पर्श चक्षुरिन्द्रिय विषयतां हवं शीघ्रं गच्छतीति सर्वबाह्यमण्डलं प्रथमम् ॥ f सम्प्रति द्वितीयमण्डलवक्तव्यामाह - 'जया' इत्यादि, 'जयाणं भंते! बाहिरानंतरं पुच्छा! यदा खलु भदन्त ! बाह्यान्तरं पृच्छ हे भरन्त ! यदा खलु चन्द्रः सर्वबाह्यानन्तरं 'उणत रिंच णउए भागसए गच्छ३' तथा ६९९० भाग तक क्षेत्र में एक मुहूर्त में जाता है । 'मंडलं तेरसहिं भागसहस्लेहिं सत्तहित्र जाव छेत्ता पणची से हिं सहि' तथा सर्वयाह्यमंडल की जितनी परिधि हो उस में २३० का गुणा करके आगत राशि मे १३७२५ का भाग देना चाहिये इस तरह वह ५१२५ योजन तक आ जाता है । 'तयाणं इहगयस्त अणुस्सस्स एक्कतीसाए जोयणसहस्सेहिं अहिय एगतीसेहिं जोयणसएहिं चंदे चक्खुप्फासं हव्यमागच्छ' तब वह चन्द्र यहां के मनुष्यों के द्वारा ३१८३१ योजन से देखा जाता है प्रथम सर्ववाय मंडलवक्तव्यता समाप्त द्वितीय बाहय मंडलवक्तव्यता १९९० १९७२५ 'जयाणं भंते ! बाहिराणंतरं पुच्छा' हे भदन्त ! जब चन्द्र द्वितीय सर्वबाहय मंडल पर पहुंच कर अपनी गति करता है तब वह कितने क्षेत्र तक एक मुहूर्त एगं च पणनील जोयणसयं' हे गौतम! त्यारे ते ५१२५ टन 'उणतरिं च उए भागसए गच्छ' तेम ६८० भाग सुधी क्षेत्रमा ४ भुहूर्त भांलय छे. मंडल तेरसहिं भागसह रसेहिं सत्तहिय जाव - छेत्ता पणवीसेहिं सएहिं तेन सर्वमाहाभ उनी भेटसी परिधि डाय તેમાં ૨૩૦ ને ગુણિત કરીને આગતરાશિમાં ૧૩૭૨૫ ના ભાગાકાર કરવા જોઈએ. આ પ્રમાણે તે ૫૧૨૫, ૨૫ योजन सुधी भावी लय छे 'तयाणं इह गयम्स मणुस्सस्स एक्कतीसा ए जोयणसहस्सेहिं अहिय एगनीसेहिं जोयणसएहिं च दे चाखुप्फार्स हव्व मागच्छइ' त्यारे ते ચન્દ્ર અહીંના મનુષ્યા વડે ૩૧૮૩૧ ચૈાજન જેટલે દૂરથી દેખાય છે. પ્રથમ સખામડળ વાન્યતા સમાપ્ત દ્વિતીયમાામડળ વક્તવ્યતા 'जयाणं भंते ! बाहिरानंतर पुच्छा' हे लगान ! ल्यारे यन्द्र जील सर्वमाह्यमानी ज० २५ ;
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy