SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रमतिला ननु कथमेतज्ज्ञायते इति चेदत्रोच्यने, प्रतिचन्द्रमण्डल परिधिवृद्धि द्वेशते त्रिंशदधिक २३०, अस्य च त्रयोदशसहस्राधिकेन राशिना मागे हृते सति लब्धानि जोणि योजनानि शेषे पण्गवतिः पञ्च पञ्चाशदधिकानि भागशतानीति ३,६५५ ॥ ___ यथा पूर्वानुपूर्वी व्याख्यानांगं भवति तथा पश्चानुपूर्व्यपि व्याख्यानमिति अतः पश्चानुपूा प्रष्टुमाह-'जयागं' इत्यादि । 'जयाणं भने ! चंदे सव्ववाहिरं मंडल उपसंकमिता चारं चरई' यदा खलु भदन्त ! चन्द्रः सर्ववाह्यमण्डलमुपसंक्रम्य चारं चरति, यदा-यस्मिन् काले चन्द्रः सर्व वाह्य सर्वेभ्योव यं यदपेक्षया पुनरपरंवाह्य नास्ति तादृशं मण्डलमुपसंक्रम्यसंप्राप्य चारं गतिं चरति-करोति 'तयाणं एमगेणं मुहुत्तेणं केवइयं लेतं गच्छइ' तदा खलु एकैकेने मुहर्तेन कियत् कियत्तामाणकं क्षेत्रं गच्छनीति प्रश्नः, भगवानाइ-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'पंचजोयणसहस्साई' पञ्चयोगनसहस्राणि 'एगं च पणवीसं जोयंणसयं एक च पञ्चविंशति योजनशतम् पञ्चविंशत्यधिकमेकं योजनशतमित्यर्थः 'उणत्तरि चं णउए भागसए गच्छइ' एकोनसप्ततिं च नवति भागशतानि, एकनत्यधिक मेकोनसप्तति मित्ता चारं चरई' सर्ववाय मंडल पर पहुंच कर अपनी गति करता है। यह प्रमाण आपने कैसे निकाला है तो इसका समाधान ऐसा है-प्रति मंडल पर परिधि की वृद्धि २३होती है १३७२५ का भागदेने पर ३ आते है नीचे ९६५५वचते हैं। जिस प्रकार पूर्वानुपूर्थी व्याख्यान का अङ्ग है उसी प्रकार पश्चातुपूर्वी भी व्याख्यानका अङ्ग है अतः अब पश्चानुपूर्थी के अनुसार इसी विषय को गौतमस्वामी प्रभु से पूछते हैं-'जयाणं भंते ! चंदे सध्यवाहिरं नंडलं उपसंकमित्ता चारं चरई' हे भदन्त ! जर चन्द्र सर्ववाहय मंडल को प्राप्त कर अपनी गति करता है 'तयाणं एगमेगे णं मुहत्तण केवइयं खेत्तं गच्छइ' तब वह एक मुहूर्त में कितने क्षेत्र पर पहुंच जाता है ? इसके उत्तर में प्रभु गौतमस्वामी से कहते हैं-'गोयमा! पंच जोयणसहस्साई एंगच पणवीसं जोधणसयं' हे गौतम! तब वह ५१२५ योजन म ५२ मुताति २८मा वृद्धि ४२ ४२त'सव्ववाहिर मडल उवस कमिता चार चरई' साम1 ५२ ५डयान पातानी गति ४२ छ. म प्रमाण मापश्रीये કે રીતે કહાવ્યું છે. તે આનું સમાધાન આ પ્રમાણે છે-કેપ્રતિમંડળ ઉપર પરિધિની વૃદ્ધિ ૨૩૦ જેટલી થાય છે. ૧૩૭૨૫ બે ભાગાકાર કરવાથી ૩ આવે છે અને રોષ ૯૫૫ અવશિષ્ટ રહે છે. જે પ્રમાણે પૂર્વાનુપૂર્વી વ્યાખ્યાનનું અંગ છે તે પ્રમાણે પશ્ચાનુપૂવી પણ વ્યાખ્યાનનું અંગ છે. એથી હવે પશ્ચાતુપૂવી મુજબ એજ વિષયને સમજવા गौतभस्वामी प्रभुने प्रश्न ४२ छे. 'जयाणं भंते! चंदे सव्ववाहिर मंडलं उवसं कमित्ता चार चरई' 3 म यारे यन्द्र समाहभजन प्राप्त ४श पातानी गात ४२ छे 'तयाणं एगमेगेणं मुहुत्तेग केवइयं खेत्तं गच्छई' त्यारे मे मुतभा सा क्षेत्र १५२ पांयी तय छ १ सेनाममा प्रभु गौतमस्वामी ४९ छ-'गोयमा! पंचजोरण सहरसाई
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy