SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका - टीका - सप्तमवक्षस्कारः सु. १४ मुहूर्तगति निरूपणम् १९१ १३३२९ एषां त्रयोदशभिः सहस्रैः सप्तभिः शतैः पञ्चविंशत्यधिकैः भागे कृते सति लब्धानि पञ्चसहत्रणि अत्यधिकानि ५०८०, शेपम् त्रयोदशसहस्राणि त्रीणिशतानि एकोनत्रिंशदधिकानि १३३२९ भागानाम् १७२५ । अथ चतुर्थादि मण्डलेष्वति देशमाह- 'एवं खलु एएणं' इत्यादि, ' एवं खलु एषणं वारणं' एवम् उपर्युक्तप्रकारेण खलु एतेन प्रदर्शितेन उपायेन प्रकारेण 'णिक्खमाणे चंदे' निष्क्रामन् एकस्मात् मण्डलात् मण्डलान्तरं प्रतिगच्छन् चन्द्र: ' तयाणंarat aurora ara संकममाणे कममाणे' तदनन्तरात् पूर्वस्मात् मण्डलात् तदनन्तरं तदपरं मण्डलं यावत् संक्रामन् संक्रामन् गच्छन् गच्छन्, अत्र यावत्पदेन 'मंडलाभ तयारं मंडळ' मण्डलात् तदनन्तरं मण्डलम् एतत्पर्यन्तस्य ग्रहणं भवति 'तिष्णि तिष्णि जोयणाई' त्रीणि त्रीणि योजनशतानि 'उण्णउई च पंचावण्णे भागसए' षण्णवर्ति च पञ्च पञ्चाशद्भागशतानि पञ्च पञ्चाशदधिकानि पण्णवतिभागशतानीत्यर्थः ' एगमेगे मंडले मुहुगई अभिवमाणे अभिवद्धेमाणे' एकैकस्मिन् मण्डले मुहूर्त्तगतिम् अभिवर्द्धयन् अभिवर्द्धयन्- अधिकाधिकं कुर्वन् 'सव्ववाहिरं मंडल' उदसंक्रमित्ता चारं चरइ' सर्वबाद्य मण्डल - ग्रुपसंक्रम्य-संप्राप्य चारं गतिं चरति - करोति इति ॥ चाहिये तब पूर्वोक्त प्रमाण १ मुहूर्त में क्षेत्र में जाने का निकल आता है इसे यों समझना चाहिये तृतीय मंडल में परिधि का प्रमाण ३१५५४९ है इसमें २२१ का गुणा करने पर ६९७३६२९ राशि आती है इस में १३७२५ का भाग देने पर ५०८० योजन आजाते हैं और शेष में १३३२९ भाग आजाते हैं। १२०२५ अय सूत्रकार चतुर्थादि मंडलों में अतिदेश वाक्य का कथन करते हुए कहते हैं 'एवं खलु एएणं वारणं णिक्खममाणे चंदे' इस तरह पूर्व के कथन के अनुसार एक मंडल से दूसरे मंडल पर जाता हुआ चन्द्र 'तयाणंतराओ मंडलाओ जाव संकममाणे' अर्थात् तदनन्तर मंडल से तदनन्तर मंडल पर संक्रमण करता हुआ चन्द्र 'तिष्णि तिष्णि जोयणाई छण्णउई च पंचावण्णे भागसए' योजन १४५५. भागों तक की 'एग मंडले मुहत गई अभिवर्द्धमाणे अभिवर्द्धमाणे' अकएक मण्डल पर मुहूर्त गति की वृद्धि करता करता 'सव्ववाहिरं मंडल उवसंकપ્રમાણુ એક સુહૂર્તમાં ક્ષેત્રમાં ગમન કરવુ' તે નીકળી આવે છે. માને એવી રીતે સમજવુ’ જોઈ એ કે તૃતીયમ'ડળમાં પરિધિનું પ્રમાણ ૩૧૫૧૪૯ છે. આમાં ૨૨૧ ને ગુણિત કરવાથી ૬૯૭૩૬૩૨૯ રાશિ આવે છે. આમાં ૧૩૭૨૫ ને ભાગાકાર કરવાથી ૫૦૮૦ ચેાજન આવે છે અને શેષમાં ૧૩૩૨૯ ભાગે આવી જાય છે હવે સૂત્રકાર ચતુર્થાંદિभांडणामां मतिद्वेश वाइयनु उथन हरतां उडे - ' एवं खलु एएणं उवाएणं क्खिमाणे ચરે આ પ્રમાણે પૂર્વના કથન મુજબ એક મડળથી ખીજા મડળ પર ગતિ કરતા ચન્દ્વ 'ताणतराओ मंडलाओ जाव संकममाणे' भेटले ! तहन तरभउजी तहन तरभउज पर सभथु उरतो यन्द्र 'तिष्णि तिण्णि जोयणाई छण्णउईच पंचावण्णे भागसए' 3 योन आगो सुधीनी 'एगमेगे मंडले मुहुत्तगई अभिवद्धेमाणे अभिवद्धेमाणे' मे४-मे ૯૬૫૫ १३७२५
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy